SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सारः ॥ १७२॥ Jain Education Internation इदमनुष्ठानं च 'चरमावर्त्ते मवेत्' = चरमावर्त्तकालप्रविष्टानां जीवानां भवेनाऽन्येषामचरमावर्त्तवर्तिनाम् ||१७|| सतक्रियारागः कदा १ असत् क्रियारागः कदा ? भवचाल दशाऽपरा 'धर्मयौवन कालोऽयं 1 अत्र स्यात् क्रियारागोऽन्यत्र चाऽसत्क्रियाऽऽदरः ॥ १८॥ टीका:- चरमावर्त्तकाले प्रवेशाऽनन्तरं सतक्रियारागो जीवस्य जायते यतोऽयं चरमावर्त्तकाल ra afer aratni: 'अन्यत्र ' = चरमावर्त्तादिन्यत्र - अचरमावर्त्तकाले, 'अपरा' द्वितीया भवस्य बालदशा भवति यतस्तत्राऽसकियां प्रत्येवाऽऽदरो भवतीति ||१८|| धर्मयौवनकालप्रविष्टानां धर्मरागेणाऽसतुक्रिया लज्जाये 'भोगरागाद् यथा यूनो, बाल क्रीडा खिला हिये । यूनस्तथा धर्मरागेणाऽसत्क्रिया हिये ||११|| धर्मे टीका: - यथा यूनो भोगरागाद् बालक्रीडा हिये' = युवावस्थासम्पन्नस्य पुरुषस्य भोगरागे जाते सति, समस्ता बाल्यवयः कालीन धूलिक्रीडादिरूपबालक्रीडा लज्जायें भवति, तथा धर्मस्य यौवनकाले प्रविष्टस्यात्मनो धर्मरागे जाते प्राक्तन्योऽसतु क्रियाः सर्वा लज्जाकृतेऽतो हेया एव ।। १९ । For Private & Personal Use Only ॥ १७२ ॥ Na www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy