________________
अध्यात्म
सारः
॥ १७२॥
Jain Education Internation
इदमनुष्ठानं च 'चरमावर्त्ते मवेत्' = चरमावर्त्तकालप्रविष्टानां जीवानां भवेनाऽन्येषामचरमावर्त्तवर्तिनाम् ||१७|| सतक्रियारागः कदा १ असत् क्रियारागः कदा ? भवचाल दशाऽपरा
'धर्मयौवन कालोऽयं
1
अत्र स्यात् क्रियारागोऽन्यत्र चाऽसत्क्रियाऽऽदरः ॥ १८॥
टीका:- चरमावर्त्तकाले प्रवेशाऽनन्तरं सतक्रियारागो जीवस्य जायते यतोऽयं चरमावर्त्तकाल ra afer aratni: 'अन्यत्र ' = चरमावर्त्तादिन्यत्र - अचरमावर्त्तकाले, 'अपरा' द्वितीया भवस्य बालदशा भवति यतस्तत्राऽसकियां प्रत्येवाऽऽदरो भवतीति ||१८||
धर्मयौवनकालप्रविष्टानां धर्मरागेणाऽसतुक्रिया लज्जाये
'भोगरागाद् यथा यूनो, बाल क्रीडा खिला हिये । यूनस्तथा धर्मरागेणाऽसत्क्रिया हिये ||११||
धर्मे
टीका: - यथा यूनो भोगरागाद् बालक्रीडा हिये' = युवावस्थासम्पन्नस्य पुरुषस्य भोगरागे जाते सति, समस्ता बाल्यवयः कालीन धूलिक्रीडादिरूपबालक्रीडा लज्जायें भवति, तथा धर्मस्य यौवनकाले प्रविष्टस्यात्मनो धर्मरागे जाते प्राक्तन्योऽसतु क्रियाः सर्वा लज्जाकृतेऽतो हेया एव ।। १९ ।
For Private & Personal Use Only
॥ १७२ ॥
Na www.jainelibrary.org