SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ 'सूत्रवर्जितं' सूत्रविधाननिरपेक्षं 'गताऽनुगत्या'चातानुगतिकत्वतः क्रियते, हि-खलु, तदनुष्ठानमननुयस्यास्य ष्ठानमेव शेयमिति ॥१५॥ सार अननुष्ठानकर्मणः फलम् 'कामनिर्जराङ्गत्वं, कायकलेशादिहोदितम् । ॥१७॥ सकामनिर्जरा तु स्यात् , सोपयोगप्रवृत्तितः ॥१६॥ टीकाः-इह-अस्मिमननुष्ठानकर्मणि, 'कायकलेशात्' कायस्य कष्टरूपत्वात् , सोपयोगप्रवृत्तरIN/ भावात , 'अकामनिर्जगत्वं' अकामनिर्जगयाः माघनत्वमुदितं-कथितं अस्याऽननुष्ठानस्य फलम कामनिर्जरा कायक्लेशद्वारा भवति, सकामनिर्जरा तु मोक्षाशयपूर्विकाया उपयोगसहितायाः प्रवृत्तितो भवति नाऽन्ययेति ॥१६॥ तरतुनामकसक्नुष्ठानस्वरूपम् 'सदनुष्ठानरागेण तद्धेतुर्मार्गगामिनाम् । एतच्च चरमाऽऽवर्तेऽनाभोगादे विना भवेत् ॥१७॥ टीका:-'मार्गगामिना' मार्गाऽनुसारिणां जीवानां 'सदनुष्ठानगगेण सदनुष्ठानं प्रति रागहेतुना जायमानं, 'अनाभोगादेविना-अनाभोगसहसाकारितादोषरहितं तद्धेतनामकं सम्यगनुष्ठानं 'एतच्च' १७१॥ Jain Education Intema Far Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy