________________
'सूत्रवर्जितं' सूत्रविधाननिरपेक्षं 'गताऽनुगत्या'चातानुगतिकत्वतः क्रियते, हि-खलु, तदनुष्ठानमननुयस्यास्य
ष्ठानमेव शेयमिति ॥१५॥ सार
अननुष्ठानकर्मणः फलम्
'कामनिर्जराङ्गत्वं, कायकलेशादिहोदितम् । ॥१७॥
सकामनिर्जरा तु स्यात् , सोपयोगप्रवृत्तितः ॥१६॥ टीकाः-इह-अस्मिमननुष्ठानकर्मणि, 'कायकलेशात्' कायस्य कष्टरूपत्वात् , सोपयोगप्रवृत्तरIN/ भावात , 'अकामनिर्जगत्वं' अकामनिर्जगयाः माघनत्वमुदितं-कथितं अस्याऽननुष्ठानस्य फलम
कामनिर्जरा कायक्लेशद्वारा भवति, सकामनिर्जरा तु मोक्षाशयपूर्विकाया उपयोगसहितायाः प्रवृत्तितो भवति नाऽन्ययेति ॥१६॥
तरतुनामकसक्नुष्ठानस्वरूपम् 'सदनुष्ठानरागेण तद्धेतुर्मार्गगामिनाम् ।
एतच्च चरमाऽऽवर्तेऽनाभोगादे विना भवेत् ॥१७॥ टीका:-'मार्गगामिना' मार्गाऽनुसारिणां जीवानां 'सदनुष्ठानगगेण सदनुष्ठानं प्रति रागहेतुना जायमानं, 'अनाभोगादेविना-अनाभोगसहसाकारितादोषरहितं तद्धेतनामकं सम्यगनुष्ठानं 'एतच्च'
१७१॥
Jain Education Intema
Far Private & Personal use only
www.jainelibrary.org