________________
अध्यात्म
सार
॥१६॥
रीत्या पुनः पुनः कर्त्तव्यमिति वादिना लोकस्याविधिवत्स्वाचारेषु बहुमानपूर्विका श्रद्धा 'लोकसंज्ञे' ति गीयते, एतादृश्या लोकसंज्ञया क्रियमाणावश्यकादिकर्मानुष्ठानमननुष्ठानम्मुच्यते ॥११॥
.. अशुद्धकत्तव्यक्रियापक्षखण्डनम् .. 'शिक्षितादिपदोपेत-मप्यावश्यकमुच्यते'
व्यतो भावनिर्मुक्त-मशुद्धस्य तु का कथा॥१२॥ टीका:-'शिशितादिपदोपेतं भावनिमुक्तं द्रव्यन आवश्यकमुच्यते' अस्खलितादिगुणसम्पन्नपदैः महितं शुद्धमपि भावेन रहितं सद् द्रव्यावश्यकमुच्यते, 'अशुद्धस्य तु का कथा' -पाठोच्चारणादावप्यशद्ध स्यावश्यककर्मणस्तु का कथा ? अर्थादेतत्तु द्रव्यावश्यकमपि न कथ्यते ॥१२॥
शुद्धस्यैवाऽऽग्रहे तीर्थोच्छेदप्रसङ्ग इति पक्षखण्डनम् 'तीथोच्छेदभिया हन्ता-विशुद्धस्येव चादरः । .
सूत्रक्रियाविलोपः स्याद् गतानुगतिकत्वतः ॥१३॥ टीका:--'शुद्धक्रियाया एवाऽऽग्रहे केनाऽपि तादृशक्रियायाः क मशक्यत्वात्तीर्थोच्छेदः प्रसक्तो की भविष्यतीत्येवमुक्त्वाऽशुद्धकर्मण्यादरः कार्य इति यत्कथित' तदत्यन्ताऽसम्बद्धवचनं यतो रीत्याऽनया, अशुद्धौ
Jain Education Intema
For Private & Personal use only
www.jainelibrary.org