SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ अध्यात्म- सारः ॥१६॥ टीका:-अत्रअस्यामननुष्ठानकप्रवृत्ती संज्ञाद्वयं कारणं भवति, प्रथमौघसंझा-सामान्यज्ञानरूपा, द्वितीया लोकसंज्ञा तु 'निर्दोषसूत्रमार्गानपेक्षिणी' दोषरहितशास्त्रमार्गस्याऽपेक्षाशन्येत्यर्थः ॥६॥ ___ - ओघसंज्ञायाः स्वरूपनिरूपणम् - 'न लोकं नापि सूत्रं नो गुरुवाचमपेक्षते । अनध्यवसितं किञ्चित, कुरुते चौघसंज्ञया ॥१०॥ टीका:-'ओघसंज्ञयाऽनध्यवसितं किञ्चित्कुरुते' चित्तस्य शून्यतया सहौवसंज्ञया जीवो यत्किश्चित्करोति नत्र लोकं नाऽपेक्षते जीवः, नाऽपि सूत्रं चाऽपेक्षते, गुरोर्वाचमपि नाऽपेक्षतेऽर्थात् , लोकसूत्रगुरुवाक्पनिरपेक्षं सर्वथा चित्तशून्यतापूर्वकं यत् किश्चिदावश्यकाद्यनुष्ठानमोघसंज्ञायाः प्रभावः ॥१०॥ - लोकसंज्ञास्वरूपवर्णनम् - 'शुद्धस्याऽन्वेषणे तीर्थोच्छेदः स्यादिति वादिनाम् । लोकाचारादरश्रद्धा लोकसंज्ञेति गीयते ॥११॥ टीकाः केचित् कथयन्ति यत् 'शुद्धानुष्ठानमेव यदि दृश्यते तदाग्रहश्चैव रक्षिष्यते' तदा तीर्थोच्छेदः प्रसज्यते, यतः शुद्धानुष्ठानमशक्यप्राय तस्माल्लोको यथारीत्याऽविधिवदशद्धमनुष्ठानं कुर्वन्नास्ते तथैव ॥१६८॥ । Jain Education Internation For Private & Personal use only www.jainelibrary.org.
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy