SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ।। १६६॥ Jain Education Internation गरानुष्ठानस्वरूपवर्णनम् 'दिव्य भोगाऽभिलाषेण, कालान्तरपरिक्षयात् । स्वादृष्टफलसम्पू, गरानुष्ठानमुच्यते ॥५॥ टीका:- 'दिव्य भोगाऽभिलाषेण ' = पारलौकिक देवसम्बन्धिभोगस्याऽभिलाषेण क्रियमाणं गुरुसेवादिरूपमनुष्ठानं गरानुष्ठानं कथ्यते, 'स्वादृष्टफलसम्पूर्तेः ' = पूर्वोक्ताऽनुष्ठानजन्यं स्वकृतादृष्ट-स्वनिर्मित पुण्यकम, तस्य भोगस्य सम्पूरणतः, 'कालान्तरपरिक्षयात् ' = अन्यकाले देवादिभवकाले चित्तशुद्धिरूपभावप्राणपरिक्षयतो गरानुष्ठानमुच्यते ||५|| - पुनरपि गरानुष्ठानं सदृष्टान्तं दर्श्यते-'यथा कुद्रव्यसंयोग - जनितं गरसंज्ञितम् । विषं कालान्तरे हन्ति, तथेदमपि तत्त्वतः ॥ ६ ॥ टीका: यथा काचानां शकलादिरूपकुत्सितद्रव्याणां संयोग मिश्रणतो जनितं गरसंज्ञितं विषं कथ्यते, तादृशभक्षकस्य तादृशं विषं 'कालान्तरे' = द्विचतुर्द्वादशमासान्तरे हन्ति, तथा दिव्यभोगादिप्राप्ते निंदानपूर्वकं कृतमनुष्ठानं वस्तुतः कालान्तरे चित्तशुद्धिं हन्ति ततस्तदनुष्ठानं गरानुष्ठानं कथ्यते ॥६॥ अनिदानत्वं प्रतिपादितमेव For Private & Personal Use Only ॥१६६॥ www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy