SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सारः ॥१६॥ त्मबोधकृपया, समतासिद्धावेव पूर्णः प्रयत्न कर्त्तव्य इति ।।२९॥ ___इत्याचार्यश्रीमद् विजयलब्धिसूरीश्वरपट्टधराचार्यश्रीमद्विजयभुवनतिलकसूरीश्वरपट्टधरभद्रकरसूरिणा कृतायामध्यात्मसारग्रन्थे भुवनतिलकाख्यायां टीकार्या समतानामको नवमोऽधिकारः समाप्तः ॥२५४॥ सदनुष्ठाननामको दशमोऽधिकारः - शुद्धानुष्ठानम् - 'परिशुद्धमनुष्ठानं जायते समताऽन्वयात् । कतकक्षोदसक्रान्तः, कलुषं सलिलं यथा ॥१॥ टीका:-'अनुष्ठान' =मलिनमपि धर्माऽनुष्ठानं 'समताऽन्वयात्'समतानामकपरिणामस्य सततसम्बन्धान , 'परिशुद्धं जायते' परितो निर्मलं भवति ‘यथा कतकशोदसङ्क्रान्तेः कलुपं सलिलं परिशुद्धं' यथा मलयतं जलं कतकीयचूर्णसङ्क्रमणतः परितोऽत्यन्तं वा शुद्धं जायते ॥१॥ - अनुष्ठानस्य भेदा:विषं गरोऽननुष्ठानं, तद्धेतुरमतं परम् । गुरुसेवाद्यनुष्ठानमिति पञ्चविधं जगुः ॥२॥ ॥१६॥ Jain Education Internat For Private & Personal use only www.ainebrar.
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy