________________
अन्यः क्रियामरः किमर्थमिति चेदुच्यते 'अन्यः कियाभरः तत्तत्पुरुपमेदेन तस्या एव प्रसिद्धये' -
तस्य तस्य पुरुषस्य भेदेन-'मिन्नभिन्नव्यक्ति प्रगह्यान्यः कियासमूहः, समताया एव प्रकर्षण सिद्धये अध्यात्म-10
वर्तते, समताजनकत्वेन क्रिया सक्रियेति सूच्यते ॥२७॥ सार
___ समतायाः स्वानुभव एव पारं प्रापयति
दिङ्मात्रदशेने शास्त्रव्यापारः स्यान्न दूरगः । ॥१६३॥
अस्याः स्वानुभवः पारं, सामर्थ्याख्योऽवगाहते ॥२८॥ ___टीका:--'शास्त्रस्य व्यापारः दिडमात्रदर्शने स्यान्न दुग्गः =शास्त्रस्य प्रवर्तनरूपो व्यापारः, दिशामात्रदर्शन--सूचने स्यात्परन्तु दिड्मात्रमूचनाद् दूरेऽग्रतो न गच्छति, अत एव 'अस्याः म्यानुभवः'=समतायाः स्वानुभवरूपमामयनामकयोगः 'पारमवगावहने' माध्यशास्त्रार्थपारावगाहको भवति ॥२८॥
परात्परंनिगूढं नत्वमात्मनः समतैव परात्परमेषा यन्निगूढं तत्त्वमात्मनः ।
तदध्यात्मप्रसादेन, कार्योऽस्यामेव निर्भरः ॥२६॥ ... टीका:-'आत्मनो निगूढं तत्त्वं यत् परात्परमेषा-आत्मसम्बन्धि अत्यन्तं गुप्तं तत्त्वरूपं रहस्य यत् परात्पररूपमेषा समतेव, तत्समतारूपं तत्त्वं वा ततः 'अध्यात्म'प्रसादेन कार्योऽस्यामेव निर्भरः'-अध्या
....
॥१६३॥
Jan Education tema
For Private & Personal use only
www.jainelibrary.org