SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसार टीकाः--यया समतया दर्शनज्ञान चारित्ररूपरत्नत्रयस्य फलरूप सिद्धावस्थायाः प्राप्तिर्भवति, किचतत्प्राप्ति विनि भवनहेतुत्वेन या या, अन्यलिङ्गिषु मावजनता सा समतेवाऽन्यलिङ्गगहिलिङ्गादिसिद्धानामाधारो भवतीनि ॥२३॥ ज्ञानस्य फलं समतैव 'ज्ञानस्य फलमेषेव, नयस्थानाऽवतारिणः । चन्दनं वह्निनेव स्यात् , कुग्रहेण तु भस्म तत् ॥२४॥ टीका:-.'नयस्थानाऽयतारिणः' सकलनयामितविषयेषु अवतरणशीलस्य 'ज्ञानस्य फलमेषेव'विशिष्टज्ञानस्य फलं समतैव, अन्यथा--समताया अभावे सति, एकस्मिन्नपि नयविषये 'कुग्रहेण भस्म तत्' कदाग्रहेण सुन्दरमपि ज्ञानं भस्मसाद् भवति, यथा चन्दनं शैन्यमर्पयति परन्तु वमिना सह सम्बन्धेन ज्वलितत्वाद् भस्म भवति तथाऽत्राऽपि ज्ञेयम् , अत्र ज्ञानं चन्दनम्थानीयं, कुग्रहश्च वलिस्थानीयः ॥२४॥ समतानामानः, चारित्रपुरुषप्राणाः 'चारित्रपुरुषप्राणाः, समताऽख्या गता यदि । जनाऽनुधावनावेशस्तदा तन्मरणोत्सवः ॥२५॥ ॥१६ ॥ in Education tema For Private & Personal use only ww.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy