SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ अध्यात्म. सार: ॥१०॥ समतावर्मगुप्तानां, नाऽतिकृत्सोऽपि जायते ॥२१॥ टीका:-तीव्रः स्वमर्मभित् , नतिस्तुत्यादिकाऽऽशंसाशर तीक्ष्णः, स्वात्ममर्मभेदकः, जनगणविहितनमन-स्तवनादिविषयकलालसारूपो बाणः, 'समतावर्मगुप्ताना' समता-नामकवर्मणा रक्षितानां महात्मनां 'सोऽपि नाऽऽर्तिकृजायते' पूर्वकथितवाणोऽपि पीडाकारी न जायते ॥२१॥ समता, जन्मान्तरप्रचितानि कर्माणि क्षिणोति 'प्रचितान्यपि कर्माणि, जन्मनां कोटिकोटिभिः । तमांसीव प्रभा भानोः, क्षिणोति समता क्षणात् ॥२२॥ ___टीका:-'जन्मनां कोटिकोटिभिः'-कोटिभिगुणिताः कोटयः कोटिकोटयः, ताभिः, कोटिकोटिजन्मभिः, 'प्रचितान्यपि कर्माणि' आत्मसाद् कृतानि-बद्धान्यपि कर्माणि यथा भानोः प्रभा तमांसि क्षणात क्षिणोति-नाशयति, तथा समता भवभवांतरमध्ये बद्धानि कर्माणि क्षयं प्रापयति क्षणात ॥२२॥ समतयैव भावजैनता सिध्यति 'अन्यलिङ्गादिसिद्धाना-माधारः समतैव हि । रत्नत्रयफलप्राप्तेर्यया स्याद् भावजैनता ॥२३॥ ॥१६०॥ Jain Education Inten For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy