SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ वष्यात्म सारः ॥१५९॥ -समतयाऽनिर्वचनीयमुखसम्माप्तिः'क्षणं चेतः समाकृष्य, समता यदि सेव्यते । स्यात्तदा सुखमन्यस्य, यद् वक्तु नैव पार्यते ॥११॥ टीकाः-क्षण-क्षणपर्यन्तं रागद्वेषपरपदार्थादिविषयेभ्यश्चेतो-मनः, समाकृष्य-प्रत्याहृत्य 'यदि समता सेव्यते तदा सुखं स्यात्' अनन्यादृशं चेतश्चमत्कारिमहानन्दोऽनुभूयेत, यत्सुखमन्यस्य जनस्य वक्तु नैव पार्यते-पारं प्राप्यते ॥१९॥ ___ - भोगिभूत संसारिलोकः समतामुख नैव वेत्ति-: 'कुमारी न यथा वेत्ति, सुखं दयितभोगजम् । न जानाति तथा लोको योगिनां समता-सुखम् ॥२०॥ टीकाः यथा कुमारिका 'दयितभोगजं सुखं पतिमोगजन्यं सुखमनुभवाऽपेक्षया न जानाति, तथा तथा लोकः-भोगिसंसारी लोकः, योगिनां--अध्यात्मयोगिनां महायोगरूपं--समताजन्यं सुखमनुभवतो न जानात्येवेति ॥२०॥ . ..समता, वर्मणा सह तोल्यते. 'नतिस्तुत्यादिकाऽऽशंसा-शरस्तीवः स्वमर्मभित् । Jain Education Internal For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy