SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसार: ॥१५८॥ -किंफला समता - 'अर्गला नरकद्वारे, मोक्षमार्गस्य दीपिका । समता गुणरत्नानां, सङ्ग्रहे रोहणावनिः ॥१७॥ टीका:--समता कीदृशी ! 'नरकद्वारेऽर्गला' नरक द्वारप्रतिबन्ध-की-भूतप्रतिधस्वरूपा समता, 'मोक्षमार्गस्य दीपिका' मोक्षमार्गप्रकाशकदीपिका समता, ज्ञानादिगुणरत्नानां सङ्ग्रहणे रोहणपर्व. तस्यावनिभूता समता, अर्थात् नरकद्वारप्रतिबन्ध-मोक्षमार्ग-प्रकाश गुणरत्नसङग्रहरूपफलानि समतयैव प्राप्यन्ते ॥१७॥ -दोषनाशकरी समता'मोहाच्छादितनेत्राणा-मात्मरूपमपश्यताम् । दिव्याञ्जनशलाकेव, समता दोषनाशकृत् ॥१८॥ टीका='मोहाच्छादितनेत्राणाम्' मोहेनाच्छादिते नेत्रे विवेक दृष्टिरूपे भावनेत्रे येषां तेषामत एवत्मरूपमपश्यतां'स्वाऽऽत्मस्वरूपसाक्षात्कारमकुवंतां पुरुषाणां "दिव्याञ्जनशलाकेव'लोकोत्तराऽञ्जनशलाकासमाना समता मोहादिरूपदोषनाशकरी भवतीति ॥१८॥ ॥१५॥ Jain Education Internatione For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy