________________
अध्यात्म.
सारः
॥१५६।।
Jain Education Internation
- एकैव समता सेव्या किमन्ये:
'किं दानेन तपोभिर्वा, यमैश्च नियमैश्च किम् । एकैव समता सेव्या, तरी संसारवारिधौ
॥१२॥
टीका:- संसाररूपवारिधितरणे तरी- नौकारूपा, एकैव समता सेव्या सेवनीया, समतारहितेन किं दानेनार्थात् दानफलाभावः, समतारहितैः किं तपोभिरर्थात् तपः फलाभावः, समतारहितै यमैर्नियमैश्व किमर्थाद् यमनियमयोः फलाभावः ॥ १२ ॥
- समतायाः सुखं स्पष्टं दृष्टं
मुक्ति-पदवी सा दवीयसी दृष्टं स्पष्टं तु समतासुखम्
दूरे स्वर्गसुखं मनः सन्निहितं टीका:- स्वर्गस्य सुखमानन्दो दूरे समस्ति सा मुक्तिपदवी - मोक्षस्थानं वर्त्तते, परन्तु मनः सन्निहितं मनसि स्थितं समतासुखं तु स्पष्टं दृष्टं सर्वथा प्रत्यक्षम् ||१३|| समताऽमृतमज्जनेन कामक्रोधमदा दिदोषध्वंसः ।
दृशोः स्मरविषं शुद्धयेत् क्रोधतापः क्षयं व्रजेत् ।
9
For Private & Personal Use Only
-
1
॥१३॥
दवीयसी - अत्यन्तदूरे
॥१५६॥
www.jainelibrary.org