SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ अध्यात्म. सारः ॥१५६।। Jain Education Internation - एकैव समता सेव्या किमन्ये: 'किं दानेन तपोभिर्वा, यमैश्च नियमैश्च किम् । एकैव समता सेव्या, तरी संसारवारिधौ ॥१२॥ टीका:- संसाररूपवारिधितरणे तरी- नौकारूपा, एकैव समता सेव्या सेवनीया, समतारहितेन किं दानेनार्थात् दानफलाभावः, समतारहितैः किं तपोभिरर्थात् तपः फलाभावः, समतारहितै यमैर्नियमैश्व किमर्थाद् यमनियमयोः फलाभावः ॥ १२ ॥ - समतायाः सुखं स्पष्टं दृष्टं मुक्ति-पदवी सा दवीयसी दृष्टं स्पष्टं तु समतासुखम् दूरे स्वर्गसुखं मनः सन्निहितं टीका:- स्वर्गस्य सुखमानन्दो दूरे समस्ति सा मुक्तिपदवी - मोक्षस्थानं वर्त्तते, परन्तु मनः सन्निहितं मनसि स्थितं समतासुखं तु स्पष्टं दृष्टं सर्वथा प्रत्यक्षम् ||१३|| समताऽमृतमज्जनेन कामक्रोधमदा दिदोषध्वंसः । दृशोः स्मरविषं शुद्धयेत् क्रोधतापः क्षयं व्रजेत् । 9 For Private & Personal Use Only - 1 ॥१३॥ दवीयसी - अत्यन्तदूरे ॥१५६॥ www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy