________________
अध्यात्म-18 सार:
॥१५३॥
टीका:-यावत् 'स्वकार्यसंसिद्धि द्यपदार्थाऽवलम्बने' ति बुद्धिः प्रवर्त्तते तावदात्मा बाह्यपदार्थेषु धावति, तदा 'स्वप्रयोजनसंसिद्धिः स्वाऽऽयत्तेति भासते तदा 'बहिरर्थेषु सङ्कल्पसमुत्थानं हतम्' बाह्यपदार्थानवलम्ब्योत्थीयमानसङ्कल्पा हता एव यतः स्वकार्यसिद्धिः स्वाधीनैव न परपदार्थसापेक्षेति ॥६॥
भ्रमस्य भङ्गे रागद्वेषाभावप्रयुक्ता समताऽप्रतिहता भवति-- 'लब्धे स्वभावे कराठस्थ स्वर्णन्यायाझमक्षये ।
रागदवेषाऽनुपस्थानात , समता स्यादनाहता ॥७॥ टीका-'कण्ठस्थस्वर्णन्यायात्' सौवर्ण भूषणं कण्ठस्थं सदपि यदा यस्यास्तित्वविषये भ्रम उत्पद्यते तदा स जीवोऽरतिमान् भवति यदा तद्भूषणं तु कण्ठ एव तिष्ठद्वर्त्तते' तादृशे भाने जायमाने भ्रमे निरस्ते पुनः स्वास्थ्यमायातं भवति, वस्तुतस्तु भूषणं न गतमेव परन्तु नष्टस्य भ्रमक्षये जातारतिनश्यति, स्वस्थता स्थिरा भवति, एवं रीत्या बहिरर्थेषु, इष्टानिष्टभ्रान्तिर्यदा क्षीणा भवेत्तदनन्तरं रागद्वेषविकाराः शाम्यन्ति तत्राप्रतिहता ममता प्रादर्भवति ॥७॥
-कर्मनिर्मित विध्य (पैविध्य) भानामावे साम्यमनाहतम् 'जगजीवेषु नो भाति, दुवैविध्यं कर्मनिर्मितम् । यदा शुद्धनयस्थित्या तदा साम्यमनाहतम् ॥८॥
॥१५३॥
Jain Education Intemat
Far Private & Personal use only
www.jainelibrary.org