SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसारः ।।१५२।। Jain Education Inte विकल्पकल्पितं तस्माद् द्वयमेतन्न तात्त्विकम् । विकल्पोपरमे तस्य द्वित्वादिवदुपतयः ||५|| टीका:- एकस्य पुरुषस्य यो विषय 'स्वाऽभिप्रायेण पुष्टिकृत् ' = चित्तस्याऽभिप्रायेण रागस्य विषयो भवति स एव विषयोऽन्यस्य पुरुषस्य मतिभेदतो-- मनसो भेदतो 'द्वेष्यतामेति' = द्वेषस्य विषयो भवति इदमहृदयम् = मनोनिष्ठा पदार्थान् प्रति या रागद्वेषविषयिणी प्रक्रिया भवति सा मनसः स्वविकल्पानवलम्ब्यैव, यदा रागादिजनकस्य विकल्पस्य नाशो भवति तदा तस्य रागादेरपि नाशो भवति; उदाहरणमत्र - सम्मुखं पुस्तकद्वयं पतितमस्ति तदा बुद्धया (नैयायिकमते पुस्तकद्वये द्वित्वनामको गुण उत्पद्यते यदा तत्र पुस्तकद्वयत्वेन रूपेण दर्शना -- पेक्षा नश्यति तदा तत्र पुस्तकद्वये जातं द्वित्वमपि नश्यति, विकल्पसत्तायां रागादेः सत्ता, विकल्पनाशे रागादेर्नाशो भवति, रागद्वेषयोर्मध्यादेकोऽपि न तात्त्विकः- शाश्वतः रागश्च द्वेपवन तात्विकraft विकल्पजातौ स्त इति ॥ ४५ ॥ - सङ्कल्पसमुत्थाननाशस्योपायः - 'स्वप्रयोजनसंसिद्धिः, स्वायत्ता भासते यदा । बहिरर्थेषु सङ्कल्प- समुत्थानं तदा हतम् ॥ ६ ॥ For Private & Personal Use Only ॥१५२ ।। www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy