SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ॥१५॥ चार्यश्रीमद्-विजयलब्धिसूरीश्वरपट्टघराचार्य श्रीमद्-विजय-भुवनतिलकसूरीश्वर-पट्टघरभद्रकरमरिणा कृतायामध्यात्मसारग्रन्थे भुवनतिलकाख्यायां टीकायां ममत्वत्यागनामकोऽष्टमोऽधिकारः समाप्तः । २३५॥ अथ समतानामको नवमोऽधिकारः - प्रतिबन्धकाभावे समतायाः स्वतः प्रादुर्भावः - 'त्यक्तायां ममतायां च, समता प्रथते स्वतः । स्फटिके गलितोपाधौ, यथा निर्मलतागुणः ॥१॥ टीकाः-ममतायां च त्यक्तायां ममतायाम्त्यागे सत्येव 'स्वतः समता प्रथते स्वयमेव समता बिलसति वर्धते च, 'गलितोपाधो स्फटिके रक्तवर्णकजपानामकपुष्षरूपोपाधौ गलिते-विनप्टे यथा स्फटिके निर्मलतागुणः स्वतो विकसति तथाऽत्रापि विज्ञेयम् , समता प्रति ममतारूप उपाधिः प्रतिबन्धकः, ममताया अभावे समतोदेति नान्यथेति ॥१॥ - याद्यपदार्थनिष्ठप्रियाऽप्रियत्वकल्पनानिरासः समता - 'प्रियाऽप्रियत्वयो र्याऽर्थे र्व्यवहारस्य कल्पना । निश्चयात्तद्व्युदासेन, स्तमित्यं समतोच्यते ॥२॥ ॥१५०॥ Jain Education Internatio BAPERSORRUSSONA vww.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy