SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ भेदज्ञानात् पलायेते, रज्जुज्ञानादिवाहिभीः ॥२२॥ अध्यात्म टीकाः-स्वत्वाभाववति स्वत्वविषयकभ्रमजन्या, 'अहंता' =अहं शरीरी-मनुष्यो-देवः-श्रीमान्सारः राजा-देवेन्द्र इत्याकारिका, स्वीयत्वाभाववति स्वीयत्वविषयकभ्रमजन्या-'ममता' =ममेदं शरीरं-धनं च राज्यं समग्रसुखसाधनादिकमित्याकारिका, ते अहंताममते स्वत्वादिभ्रमात्मकबुद्धिजन्ये 'भेदज्ञानात् =नाहं ॥१४७॥ न ममेति भेदज्ञानात् , पलायेते-प्रणश्यतः यथाऽहिभी:-सर्पभयं रज्जुज्ञानात् पलायते, तथाऽत्रापि 'अहं ममेति मन्त्रोऽयं, मोहस्य जगदाध्यकृत् । अयमेव हि नपूर्वः, प्रतिमन्त्रोऽपि मोहजित् ।। इत्यपि गेयमत्र ॥२२॥ - अप तत्त्वजिज्ञासया ममताया अस्थितिः - 'किमेतदिति जिज्ञासा, तत्त्वाऽन्तर्ज्ञानसम्मुखी । व्यासङ्गमेव नोत्थातु, दत्ते क ममतास्थितिः ॥२३॥ ____टीका:-'किमेतदिति जिज्ञासा'-एतज्जगद्वा वस्तु किं स्वरूपं ? इति तत्वविषयकान्तर्ज्ञानसम्मुख४ कारिणी, अथवा तत्त्वनिर्णयरूपसम्यग्दर्शनज्ञानसम्मुखकारिणी जिज्ञासा, 'व्यासङ्गमेव नोत्थातु दत्ते' आसक्तिमुत्थितां न कुरुते-अनुत्थानहतदशापन्नरागभावं करोति, ततः 'क्क ममतास्थितिः'रागभावाभाव कारकजिज्ञासाप्रतिपन्ने पुरुषे कुतः ममतास्थितिरान ममता तिष्ठत्येवेति ।।२३।। ||९४७॥ Jain Education Interatia Far Private & Personal use only ww.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy