SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ अध्यात्मा सार: ॥१४६॥ ___ दृढभूमीभ्रमवतां नैयत्येनावभासते ॥२०॥ टीकाः-ममत्वदोषेण यो मातापित्रादिसम्बन्धः सर्वथाऽनियतोऽस्ति सोऽपि नियतत्वेन-सर्वथा स्थायित्वेनाऽवभासते तत्र कारणं तु 'दृढभूमीभ्रमवतां अनियतवस्तुनि नियतताया विपरीतता-रूपो भ्रमो दीर्घकालपर्यन्तं नैरन्तर्येणाऽत्यन्तप्रेम्णा सेवितोऽत एव दृढा भूमिर्यस्य भ्रमस्य स दृढभूमीभ्रमस्तद्वतां दृढभमीभ्रमवत्वेन नैयत्येन-नियतत्वेनाऽवभासते-पश्यति जानाति च ॥२०॥ -सत्यस्य द्रष्टुः स्वरूपम्-- 'भिन्नाः प्रत्येकमात्मानो, विभिन्नाः पुद्गला श्रपि । शून्यः संसर्ग इत्येवं, यः पश्यति स पश्यति ॥२१॥ टीका:-भिन्नाः प्रत्येकमात्मानो' =सर्वे जीवा व्यक्तिमपेक्ष्य भिन्नाः, 'विभिन्नाः पुद्गला अपि'= परमाणस्कन्धादिका पुद्गला अपि सर्वे भिन्नभिन्नव्यक्तिकाः, केन जीवादिना सह कस्यचित् पुद्गलादिकस्य कोऽपि तादात्म्यलक्षणः सम्बन्धो नात एव शून्यःसंसर्ग इत्येवं यः पश्यति म पश्यति-सत्यदर्शनवानस्ति नान्य इति ॥२॥ -स्वपरभेदज्ञानादहंताममतयोः पलायनम्'श्रहन्ताममते स्वत्वस्वीयत्व भ्रमहेतुके । ॥१४६॥ Jain Education Interne For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy