________________
अध्यात्म
सारः
।। १४५।।
Jain Education Internation
अपत्य ममतायां विपरीतं कथन विज्ञानं च
1
'लालयन् वेत्ति च
बालकं ताते-त्येवं ब्रूते ममत्ववान् श्लेष्मणा पूर्णा- मङ्गुलीममृताऽञ्चिताम् ॥ १८॥
टीका: - जीव ! पश्य २ कीदृशीयमद्भुतता, यन्ममत्ववान् जीवः, बालकं - स्वतन्धयं' स्नेहेन लालयन् रमयन् २ बालं प्रति हे तात ! इत्येवं विपरीतं पुत्रं पितृत्वेन ब्रूते-कथयति च किञ्च श्लेष्मणाकफेन पूर्णा- भरितामङ्गुलीममृताऽश्चितां सुधासिक्तां वेति जानातीति ||१८|| कोदृशी ममताया लीला नृत्यकला 'पङ्कामपि निःशङ्कः, तमङ्कान्न चति ।
—
तदमेध्येऽपि मेध्यत्वं जानात्यम्बा ममत्वतः ॥ ११ ॥
टीकाः-अम्बा-माता, ममताभावतो निःशङ्कतया 'पङ्काद्रमपि ' - कर्दमखरण्टितमपि सुतं - पुत्रं, अङ्कादुत्सङ्गान्न मुञ्चति, तत् तस्मात्कारणात्, 'अमेध्येऽपि ' - तस्य पुत्रस्य विष्ठायामपि मेध्यत्वं - पवित्रत्वं जानाति का ममतालीला ! इति ॥ १९॥
- ममत्वतोऽनियतसम्बन्धी नियतत्वेन भासते
ममत्वतः ।
ate & Personal Use Only
॥१४५॥
www.jainelibrary.org