SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सारः ।। १४५।। Jain Education Internation अपत्य ममतायां विपरीतं कथन विज्ञानं च 1 'लालयन् वेत्ति च बालकं ताते-त्येवं ब्रूते ममत्ववान् श्लेष्मणा पूर्णा- मङ्गुलीममृताऽञ्चिताम् ॥ १८॥ टीका: - जीव ! पश्य २ कीदृशीयमद्भुतता, यन्ममत्ववान् जीवः, बालकं - स्वतन्धयं' स्नेहेन लालयन् रमयन् २ बालं प्रति हे तात ! इत्येवं विपरीतं पुत्रं पितृत्वेन ब्रूते-कथयति च किञ्च श्लेष्मणाकफेन पूर्णा- भरितामङ्गुलीममृताऽश्चितां सुधासिक्तां वेति जानातीति ||१८|| कोदृशी ममताया लीला नृत्यकला 'पङ्कामपि निःशङ्कः, तमङ्कान्न चति । — तदमेध्येऽपि मेध्यत्वं जानात्यम्बा ममत्वतः ॥ ११ ॥ टीकाः-अम्बा-माता, ममताभावतो निःशङ्कतया 'पङ्काद्रमपि ' - कर्दमखरण्टितमपि सुतं - पुत्रं, अङ्कादुत्सङ्गान्न मुञ्चति, तत् तस्मात्कारणात्, 'अमेध्येऽपि ' - तस्य पुत्रस्य विष्ठायामपि मेध्यत्वं - पवित्रत्वं जानाति का ममतालीला ! इति ॥ १९॥ - ममत्वतोऽनियतसम्बन्धी नियतत्वेन भासते ममत्वतः । ate & Personal Use Only ॥१४५॥ www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy