SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसार: ॥१४०॥ -स्वजनममत्वत्यागः-- 'माता पिता मे भ्राता मे, भगिनी वल्लभा च मे । पुत्राः सुता मे मित्राणि, ज्ञातयः संस्तुताश्च मे ॥७॥ इत्येवं ममताव्याधि वर्द्धमानं प्रतिक्षणम् । जनः शक्नोति नोच्छेत्तु, विना ज्ञानमहौषधम् ॥८॥ टीका:-मम माता, मे पिता, मे भ्राता, मे भगिनी, मे वल्लभा-प्रिया, मे पुत्राः, मे सुता:-पुथ्यः, मे मित्राणि, ज्ञातयो- एकज्ञातीयवर्गाः, मे, मे संस्तुताः--परिचिता इत्येवं प्रतिक्षणं बर्द्धमानं ममतानामकव्याधि, ज्ञानरूपं महौषधं विना, जन उच्छेत्त न शक्नोति--समर्थो न भवतीति ॥७॥८॥ -धनममत्वत्याग:ममत्वेनेव निःशङ्क-मारम्भादौ प्रवर्तते । कालाकालसमुत्थायी, धनलोभेन धावति ॥॥ टीकाः -स्वजनादिममत्वहेतुना निःशडकं प्रभुपापदुर्गतिप्रभृतिभयं विना, जीव आरम्भादौ--जीव- हिंसादिघोरपापकर्मणि प्रवर्तते--प्रवृत्ति कुरुते, 'कालाऽकालसमुत्थायी' काले काले च समुत्थानशीलः, ॥१४॥ Jin Education Inter For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy