SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसार: ॥१९॥ टीका:-ममतानामिका पत्नी, सटिति, अविद्या-अतत्त्वबुद्धिरूपौषधीबलेन, 'पशुकृत्य जन्तुकान्त'= जीवरूपपति बलीवर्दादिरूपचतुष्पदादिना पशुकृत्वाऽज्ञानवन्तं दृष्ट्वा नानाविधैः साधनैः क्रीडयति-रमयति व्यङ्गयतो मारयति वेति ॥४॥ -ममतायाःसम्बन्धेनैव सर्ववाद्यसम्बन्धनिर्माणम्-. 'एक: परभवे याति, जायते चैक एव हि । ममतोदेकतः सर्व, सम्बन्धं कल्पयत्यथ ॥५॥ टीकाः-जीवस्य कीदृशी रङ्कता पश्य २ एकक एव जीवो याति परभवे-भवान्तरे, चैकक एव हि जायते--उत्पद्यते तथाप्यथ जननमरणमध्यवर्ती जीवः, 'ममतोद्रेकतः ममताया आधिक्यतः, सर्व बाह्यसम्बन्धं कल्पयति-निर्मिमीते निर्मापयति च ॥५॥ --ममतानामकबोजतो भवप्रपञ्चस्य रचनासृष्टिः'व्याप्नोति महती भूमि, वटबीजाद्यथा वटः । तथैकममताबीजाप्रपञ्चस्यापि कल्पना ॥६॥ टीका:-यथा वटवृक्षो बटबीजा-न्महतीं-विशाला भूमि व्याप्नोति तथा, एकस्मान्ममतानामकबीजाज्जीवस्य संसाररूपप्रपश्चस्य जन्मादिकर्मादिप्रपश्चस्यापि तन्मध्यस्थस्याऽपि का वार्तेत्यपिशब्दार्थः ॥३॥ Jain Education Inte For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy