SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सारः ॥१३७॥ Jain Education Internation टीकाः इति एवमिह जगति, यस्य महामतेमु' मुझो वैराग्यविलासभृन्मनः' वैराग्ये विलासे रतिं विनश्चितं भवेत्तं 'वैराग्यविलासिचेतस्कमुदारप्रकृतिं उदात्तस्वभावं यशः श्रिय उच्चकै वरीतुमुपयन्ति समीपं यान्ति ||२६|| इत्याचार्यश्रीमद् विजयलब्धिसूरीश्वर पट्टधराचार्य श्रीमद् विजयभुवनतिलकसूरीश्वर पट्टधरभद्रङ्करसूरिणा कृतायामध्यात्मसारग्रन्थे भुवनतिलकाख्यायां टीकायां वैराग्यविषयाख्यः सप्तमोऽधिकारः समाप्तः || २०८ ॥ अथ ममत्वत्यागनामकोsटमोऽधिकारः - ममतारहितस्यैव वैराग्यं स्थिरं भवति'निर्ममस्यैव परित्यजेत्ततः स्थिरत्वमवगाहते ममतामत्यनर्थदाम् 113 11 टीका:- सर्वथा ममतारहितम्यैव, ममतासहितस्य नेत्यर्थः, किं ? पूर्वोक्तज्ञानगर्भवैराग्यं, 'स्थिरत्वमगाहते'=स्थायिभावं प्राप्नोति, ततः तस्मात्कारणात्, 'प्राज्ञोऽत्यनर्थदाँ ममतां परित्यजेत्' =सम्यग्ज्ञानसम्पन्नः, बलवदनर्थरूप नरकादिदुर्गतिप्रदानदक्षां, ममतानामकभावरूप सर्वथा त्यागविषयां ममतां कुर्यादिति ॥ १॥ .. - जाग्रन्ममतावता किं त्यक्तैर्विषय:विषयः किं परित्यक्तै र्जागर्ति ममता यदि । त्यागात् कञ्चुकमात्रस्य भुजङ्गो नहि निर्विषः ॥ २॥ वैराग्यं प्राज्ञो For Private & Personal Use Only 1 ॥१३७॥ www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy