SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसार: ॥१३६॥ वन्तो विबुधा अधिकं न विदन्ति-स्वरूपस्थितिमेव जानन्ति, आत्मरमणताज्ञानमिनजगन्माननिरपेक्षाः, आत्मरमणतां विहायाऽधिकज्ञानेऽपेक्षाया अभावः ॥२४॥ --असङ्गाऽनुष्ठानगतानां चेतसि शिवेऽपि न कामना-- 'हृदये न शिवेऽपि लुब्धता, सदनुष्ठानमसङ्गमङ्गति । पुरुषस्य दशेयमिष्यते, सहजाऽऽनन्दतरङ्गसङ्गता ॥२५॥ टीका:--यदा महात्मना सदनुष्ठानं, असङ्गानुष्ठाने परिणमतेऽर्थात् सदनुष्ठानमसङ्गमङ्गति तदाऽसगानुष्ठानवता 'हृदयेन शिवेऽपि लुब्धता'मोक्षेऽपि मोक्षभिन्नविषये तु का कथा ? इत्यपिशब्दार्थः, न कामनाऽर्थादसङ्गाऽनुष्ठानतः पूर्वकाले वचआद्यनुष्ठाने शिवविषयकलुब्धता त्वासीदधुनाऽत्र नेति अत एवासङ्गाऽनुष्ठानस्वामिनः, 'सहजाऽऽनन्दतरङ्ग सङ्ग ता पुरुषस्य दशेयमिष्यते' स्वभावभूतचिदानन्दस्य तरङ्गः सहाखण्डसङ्गाऽभिन्नेयं दशा मुमुक्षविशेषपुरुषस्येष्यते नान्यस्येत्यर्थः ॥२५॥ -वैराग्ये विलसच्चेतसं यशः श्रियो वरीतुमुपयन्ति'इति यस्य महामते भवेदिह-वैराग्यविलासभृन्मनः । उपयन्ति वरीतुमुच्चकै-स्तमुदारप्रकृतिं यशःश्रियः ॥२६॥ ॥१३६॥ Jain Education Inter ___www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy