________________
अध्यात्म
सार:
॥१३५॥
-परवैराग्यवतां विपुलर्डिप्रभृतयो लब्धयो न मदाय'विपुलदिपुलाक चारण-प्रबलाऽऽशीविषमुख्यलब्धयः ।
न मदाय विरक्तचेतसा-मनुषङ्गोपनताः पलालवत् ॥२३॥ टीकाः-विपुलर्द्धिविशिष्टपुलाकलब्धिश्च चारणलवधिश्च प्रयलाशीविपलब्धिश्च ता मुख्याः-आद्या लब्धयः विपुलदिपुलाकचारणप्रबलाशीविषमुख्यलब्धयः, अनुपङ्गोपनता:-साधकानामानुषङ्गिक्य इति मन्वानानां विरक्तचेतसा न मदायाऽभिमानाय जायन्ते, यथा धान्यरूपमुख्योद्देश्यमुद्दिश्य कृषि कुर्वता कपिवलाना पलाल-तृणादिप्राप्तिरानुषङ्गिकी न मदाय तथाऽत्रापि ज्ञेयम् ॥२३॥
--आत्मरतिकारिणां वैराग्याऽऽदयानां गुणवजो न मदकारी-- 'कलिताऽतिशयोऽपि कोऽपि नो, विबुधानां मदकृद् गुणवजः ।
श्रधिकं न विदन्त्यमी यतो, निजभावे समुदञ्चति स्वतः ॥२४॥ टीका:-विबुधानां सम्यगात्मज्ञानिना, 'कलिताऽतिशयोऽपि कोऽपि गुणवजः'अपूर्वोऽतिशयसम्पन्नोऽपि लब्धिसमूहो 'मदकृन्नो' मदकारी न भवति, 'यतः स्वतो निजभावे समुदश्चति' स्वतः-- आत्मतः, आत्मरमणता- स्वभावे वर्धमाने विकसति वा सति-ऊद्धर्व गते वा सति, अमी-ज्ञानगर्भवैराग्य
||१३५॥
Jain Education International
For Private & Personal use only
w.jainelibrary.org