SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसार ॥१३३॥ -स्वर्गेऽपि देवानां सुस्वस्य सम्भवो न'रमणीविरहेण वह्मिना, बहुबाष्पाऽनिलदीपितेन यत् । त्रिदशै दिवि दुःखमाप्यते, घटते तत्र कथं सुखस्थितिः ॥१९॥ टीकाः--बहुबाष्पाऽनिलदीपितेन' =बहूणनिःश्वासवायुप्रज्वलितेन रमण्या विरहरूपाऽग्निना, यत् त्रिदशै देवैः दिवि--स्वर्गे दुःखमाप्यते, आर्त्तध्यानजन्यं दुःखं लभ्यते, तत्र कथं सुखेन स्थितियुज्यते ? ॥१६॥ -देवानां हदर्य व्यवनचिन्ताऽपि दहति तत्र किं सुख ? 'प्रथमानविमानसम्पदा, व्यवनस्यापि दिवो विचिन्तनात् । हृदयं नहि यदिदीर्यते, द्यु सदा तत्कुलिशाणुनिर्मितम् ॥२०॥ टीका:-'प्रथमानविमानसम्पदा घुसा' विस्तारवद्विमानसम्बन्धिमहेश्वर्यमाहत्म्यशालिना नाकिना 'दिवश्चयवनस्याऽपि विचिन्तनात्' स्वर्गतश्च्यवनस्य--मरणस्याऽपि (च्यवनभिन्नस्य तु का वार्तेत्यपिशब्दार्थः) कल्पनातो हृदयं यम्नहि विदीर्यते तद् हृदयं वज्रस्याऽणुभिनिर्मितमिति मन्तव्यम् ॥२०॥ ॥१३३॥ Jain Education Internal For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy