________________
अध्यात्म
सार:
P
।। १३०॥
Jain Education Internation
- स्पर्शनेन्द्रिय विषयवैराग्यम्
'इह ये गुणपुष्पपूरिते, धृतिपत्नीमुपगुह्य शेरते । विमले सुविकल्पतरूपके, क्व बहिःस्पर्शरता भवन्तु ते
113811
टीका: --- इह संसारे ये योगिनः गुणनामकपुष्णैः पूरिते विमले निर्मले सुविकल्प तल्पके- शुभशुक्लध्यानरूपशय्यायां घृतिनामकपत्नीमुप गुझ-परिरभ्य योगिनः शेरते- शयनं कुर्वते, 'बहिःस्पर्शरताः' बाह्यजगतो ललनादिकोमलस्पर्शपरायणास्ते योगिनः 'क्व भवन्तु' - कुतः कथं वा भवन्तु अर्थात् कुत्रापि कथमपि न भवेयुः ॥ १४॥
- स्पर्शनेन्द्रियविषयस्पर्शसत्क वैराग्यं वर्तमानमस्ति - 'हृदि निरृतिमेव विभ्रतां, न मुदे चन्दनलेपनाविधिः । विमलत्वमुपेयुषां सदा, सलिलस्नान कलाऽपि निष्फला ॥१५॥
टीका:-हृदि - आत्मनि, निवृतिमेव- चिदानन्दमेव बिभ्रतां धारयतां योगिनां चन्दनलेपनाविधिः' - चन्दनद्रवविलेपनक्रिया 'न मुदे' - हर्षाय न भवति 'विमलत्वमुपेयुषां सदा' – सर्वकालं ब्रह्मचर्यादिपरम
For Private & Personal Use Only
॥१३०॥
www.jainelibrary.org