SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: P ।। १३०॥ Jain Education Internation - स्पर्शनेन्द्रिय विषयवैराग्यम् 'इह ये गुणपुष्पपूरिते, धृतिपत्नीमुपगुह्य शेरते । विमले सुविकल्पतरूपके, क्व बहिःस्पर्शरता भवन्तु ते 113811 टीका: --- इह संसारे ये योगिनः गुणनामकपुष्णैः पूरिते विमले निर्मले सुविकल्प तल्पके- शुभशुक्लध्यानरूपशय्यायां घृतिनामकपत्नीमुप गुझ-परिरभ्य योगिनः शेरते- शयनं कुर्वते, 'बहिःस्पर्शरताः' बाह्यजगतो ललनादिकोमलस्पर्शपरायणास्ते योगिनः 'क्व भवन्तु' - कुतः कथं वा भवन्तु अर्थात् कुत्रापि कथमपि न भवेयुः ॥ १४॥ - स्पर्शनेन्द्रियविषयस्पर्शसत्क वैराग्यं वर्तमानमस्ति - 'हृदि निरृतिमेव विभ्रतां, न मुदे चन्दनलेपनाविधिः । विमलत्वमुपेयुषां सदा, सलिलस्नान कलाऽपि निष्फला ॥१५॥ टीका:-हृदि - आत्मनि, निवृतिमेव- चिदानन्दमेव बिभ्रतां धारयतां योगिनां चन्दनलेपनाविधिः' - चन्दनद्रवविलेपनक्रिया 'न मुदे' - हर्षाय न भवति 'विमलत्वमुपेयुषां सदा' – सर्वकालं ब्रह्मचर्यादिपरम For Private & Personal Use Only ॥१३०॥ www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy