SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ अध्यात्म || शुद्धिजन्यविमलत्वं प्राप्तानां योगिनां 'सलिलस्नानकलाऽपि निष्फला' जलीयस्नानस्याऽशोऽपि निरुप योग्येवेति ॥१॥ सार: -योगिनां भोगिनां च दृष्टेमहदन्तरम् 'गणयन्ति जनुः स्वमर्थवत् सुरतोल्लाससुखेन भोगिनः। ॥१३१ मदनाहिविषोग्रमूर्च्छनामयतुल्यं तु तदेव योगिनः ॥१६॥ टीका:-'भोगिनःसुरतोल्लाससुखेन' भोगरसिका जीवाः स्पर्शनेन्द्रियजन्यविषयसुखानुभवजनितोल्लाससुखेन 'स्वजनुरर्थवद् गणयन्ति-स्वकीयं जन्म सार्थक गणयन्ति, योगिनस्तु तदेव' तदेव भोगिनो जन्म, 'मदनाहिविषोग्रमूर्छनामयतुल्यं-कामरूपसर्पविषजातभयङ्करमूर्छाप्राचुर्यपूर्णेन सहसमानं गणयन्त्येव ॥१६॥ ___-ऐहिकपारलौकिकविषया विरक्तानां हर्षाय न'तदिमे विषयाः किलैहिका, न मुदे केऽपि विरक्तचेतसाम् । परलोकसुखेऽपि निःस्पृहाः, परमानन्दरसाऽलसा श्रमी ॥१७॥ टीकाः-'तदिमे विषयाः किलैहिकाः' तस्मादिमे-इन्द्रियसम्बन्धिनः किलेहलौकिकाः केऽपि मनोहराद्या अपि विषया 'विरक्तचेतसा न मुदे वैराग्यवासितमानसानां न हर्षाय भवन्ति 'अमी परमानन्दर ॥१३ Jain Education Intema For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy