________________
अध्यात्मसार:
॥१२६॥
- पुना रूपवैराग्यवर्णनम् - 'परदृश्यमपायसङ्कुलं, विषयो यत् खलु चर्मचक्षुषः ।
नहि रूपमिदं मुदे, यथा निरपायाऽनुभवैकगोचरः ॥७॥ टीका:-रूपमिदं दैहिकसौन्दर्यरूपं, परदृश्यं परैरपि दर्शनीय दर्शनद्वारा सरूपं भुज्यते, अपायस डकुलं-रोगजराद्यपायैः सर्वकालं संव्याप्तं, यतखलु चर्मचक्षपो विषयः यतो निश्चयतश्चर्मचक्षपो-बाह्यचक्षपो विषयोऽस्ति ततो मानवादिदेहगतं रूपं योगिनां नहि मुदे-हर्षाय भवति, यथा निरपायाऽनुभवैकगोचरः= अपायमात्रेण शून्यं अनुभव नामकान्तरनयनेनैकेन गम्यविषयरूपं स्वात्मस्वरूपं मृशं हर्षाय भवतीति ॥७॥
-ललनानां गतिहास्यादिचेष्टासु वैराग्यम्'गतिविभ्रमहास्यचेष्टितैर्ललननामिह मोदतेऽबुधः ।
सुकृताऽदिपविष्वमीषु नो, विरतानां प्रसरन्ति दृष्टयः ॥८॥ टीकाः-इह-जगति, ललनाना=क्रीडावतीना युवतीना, मत्तेभगतिविभ्रमवामनयनस्मितहास्यहावभावादिचेष्टित मोहमूढो मोदते-हर्षान्वितो भवति, परन्तु, अमीषु गत्यादिविकारिचेष्टितेषु, सुकृताद्रिपविषु
श॥१२६॥
Jain Education Internal
For Private & Personal Use Only
www.jainelibrary.org