________________
अध्यात्म. सार
॥१२३॥
-वैराग्यविषयकोऽधिकारः सप्तमः
-विषयगुणभेदाद् वैराग्यं विविधम्'विषयेषु गुणेषु च द्विधा, भुवि वैराग्यमिदं प्रवर्तते ।
अपरं प्रथम प्रकीर्तितं. परमध्यात्मबुधैर्दितीयकम् ॥१॥ टीकाः-इन्द्रियविषयान् प्रति वैराग्यं-रागाभावो विषयवैराग्यमेकं, तपश्चर्यासंयमसाधनादिजन्या लन्धीः प्रति वैराग्यं गुणधैराग्यं, पृथिव्यां द्विविधमिदं वैराग्यं प्रवर्त्तमानमस्ति, प्रथमं वैराग्यमपरं, द्वतीयं वैराग्यं परं, अध्यात्मशास्त्रविशारदैः प्रकीर्तितमिति ।।१।।
उपलम्भविषयानुभ्रविकरूपेण विषया विकारिणोऽपि विरक्तान् न विकुर्वते
'विषया उपलम्भगोचरा, अपि चानुश्रविका विकारिणः ।
न भवन्ति विरक्तचेतसां विषधारेव सुधासु मज्जताम् ॥२॥ टीका:-इन्द्रियजन्यप्रत्यक्षेणाऽनुभूयमानाः शब्दादिविषयाश्चानुश्रविकाः-शास्त्रवाक्यतो विज्ञायमाना देवलोकगता दिव्या विषयास्तथा चैवंभूता विषया आत्मानं प्रति विकारकरणशीला अपि, वैराग्यरसवासितमनसो न विकारिणो भवन्ति, सुधाकुण्डे स्नानं कुर्वतां यथा विषस्य धारा न विकरोति तथाऽत्रापि ज्ञेयम् ।।२।।
॥१२३॥
Jain Education Intemat
For Private & Personal use only
www.jainelibrary.org