________________
अध्यात्म
सारः
॥१२१॥
Jain Education Internation
"
मदसम्मर्द मर्दनम् समताऽमृतमज्जनम् ॥४२॥ चलनं, चिदानन्दमयात्सदा वैराग्यस्य तृतीयस्य, स्मृतेयं लक्षणावली
स्वभाव
॥४३॥
टीकाः-(१) सूक्ष्मेक्षिका-नोपरित्वेन, न स्थूलत्वेन दर्शनमपितु गम्भीरतया सूक्ष्मतया वस्तुविवेचनम् (२) माध्यस्थ्यं = एकपक्षस्थितिविरहेण निष्पक्षत्वम् (३) सर्वत्र हितचिन्तनम् - सर्वजीव विषयक हितचित - रूपमैत्रीभावः (४) क्रियायामादरो भूयान् = जिनप्रणीतकल्याणकारिक्रियां प्रति महान् बहुमानभावः, (५) धर्मे लोकस्य योजनम् - धर्मविमुखलोकस्य धर्म सम्मुखीकरणम्, (६) परस्य वृत्तान्ते मुकाऽन्धवधिरोपमा चेष्टा=आत्मवस्तुभिन्नस्य परस्य पौद्गलिकस्य पदार्थस्य वृत्तान्तेऽर्थात् कथने मूकवच्चेष्टा, दर्शनेऽन्धवच्चेष्टा, श्रवणे वधिवच्चेष्टा, (७) धनार्जने दुःस्थस्येव स्वगुणाऽभ्यासे उत्साहः यथा निर्धनस्य धनार्जने उत्सातथाऽऽत्मनो दर्शनादिगुणगण विकासाऽस्यासेऽपूर्व वीर्योल्लासरूप उत्साहविशेषः (८) मदनोन्मादवमनम् = कामवासनाया उन्मादस्य निष्फलीकरणम् (8) मदसम्मर्दमर्दनम् = मानस्य युद्धस्य च भञ्जनभाव इत्यर्थः, (१०) अस्यातन्तुविच्छेदः - अन्यगुणदूषणरूपासूयाया अथवा मात्सर्येर्ष्यादिकस्य तन्तो विच्छेदः - विनाशः
मदोन्मादवन', असूयातन्तुविच्छेदः
For Private & Personal Use Only
॥१२१॥
www.jainelibrary.org