________________
अध्यात्म सार:
॥१२०॥
यदि यौक्तिकपदार्थे आगमवादश्चेत्तदा वैपरीत्यं-न समीचीना पदार्थसिद्धिपद्धतिः, आगमिकार्थे युक्तिवादश्चेत्तदा चैपरीत्यं-न समीचीनपदार्थसिद्धिपद्धतिः, अर्थात् विपरीतपद्धत्या न ज्ञानगर्भतेति ॥३८॥
___ -गीतार्थस्यैव ज्ञानगर्भितवैराग्यस्यास्तित्वम्'गीतार्थस्यैव वैराग्य, ज्ञानगर्भ ततः स्थितम् ।
उपचारादगीतस्या-प्यभीष्टं तस्य निश्रया ॥३॥ टीकाः-ततः उपरि निरुक्तवादयीयोग्यस्थाने नियोजनादिकर्मकी शक्तिः, स्वपरसमयज्ञातरि गीतार्थे सम्भवति, नाऽन्यत्र, तत एतद्वस्तु स्थितं यज्ज्ञानगर्भ वैराग्यं गीतार्थस्यैवेति निश्चयनयवार्ता, उपचारात्व्य वहारनयतस्तु तस्य-गीतार्थस्य निश्रया-निश्रां प्रतिपन्नस्यागीतस्याऽपि अगीतार्थस्याऽपि ज्ञानगर्भ वैराग्यमभीष्टं-सम्मतमस्तीति ।।३९॥
-ज्ञानगर्भितवैराग्यविशिष्टानां महात्मनां लक्षणानि'सूक्ष्मेक्षिका च माध्यस्थ्यं, सर्वत्र हितचिन्तनम् । क्रियायामादरो भूयान् , धर्मे लोकस्य योजनम् ॥४॥ चेष्टा परस्य वृत्तान्ते, मूकाऽन्धबधिरोपमा । उत्साहः स्वगुणाऽभ्यासे. दुःस्थस्येव धनार्जने ॥४१॥
॥१२०॥
Jain Education Internet
Valwww.jainelibrary.org