SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ॥१२०॥ यदि यौक्तिकपदार्थे आगमवादश्चेत्तदा वैपरीत्यं-न समीचीना पदार्थसिद्धिपद्धतिः, आगमिकार्थे युक्तिवादश्चेत्तदा चैपरीत्यं-न समीचीनपदार्थसिद्धिपद्धतिः, अर्थात् विपरीतपद्धत्या न ज्ञानगर्भतेति ॥३८॥ ___ -गीतार्थस्यैव ज्ञानगर्भितवैराग्यस्यास्तित्वम्'गीतार्थस्यैव वैराग्य, ज्ञानगर्भ ततः स्थितम् । उपचारादगीतस्या-प्यभीष्टं तस्य निश्रया ॥३॥ टीकाः-ततः उपरि निरुक्तवादयीयोग्यस्थाने नियोजनादिकर्मकी शक्तिः, स्वपरसमयज्ञातरि गीतार्थे सम्भवति, नाऽन्यत्र, तत एतद्वस्तु स्थितं यज्ज्ञानगर्भ वैराग्यं गीतार्थस्यैवेति निश्चयनयवार्ता, उपचारात्व्य वहारनयतस्तु तस्य-गीतार्थस्य निश्रया-निश्रां प्रतिपन्नस्यागीतस्याऽपि अगीतार्थस्याऽपि ज्ञानगर्भ वैराग्यमभीष्टं-सम्मतमस्तीति ।।३९॥ -ज्ञानगर्भितवैराग्यविशिष्टानां महात्मनां लक्षणानि'सूक्ष्मेक्षिका च माध्यस्थ्यं, सर्वत्र हितचिन्तनम् । क्रियायामादरो भूयान् , धर्मे लोकस्य योजनम् ॥४॥ चेष्टा परस्य वृत्तान्ते, मूकाऽन्धबधिरोपमा । उत्साहः स्वगुणाऽभ्यासे. दुःस्थस्येव धनार्जने ॥४१॥ ॥१२०॥ Jain Education Internet Valwww.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy