SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ अध्यात्म- सार ॥११८॥ टीका:-यस्य कस्यचिद् विरक्तस्यापि जैनाभासस्य, उत्सर्गेऽथवाऽपवादविषये, व्यवहारेऽथवा निश्चये, ज्ञाने वा कर्मणि-क्रियायां वा, एकान्तेन ग्रहश्चेत्तदा शास्त्रार्थवाधनाम ज्ञानगर्भतेति ॥३५॥ -स्वागमे परागमाऽर्थानां नावतारकुशलत्वं तदा न ज्ञानगर्भता'स्वागमेऽन्यागमार्थानां शतस्येव परायके । नावतारबुधत्वं चेन तदा ज्ञानगर्भता ॥३॥ टीका:-यथा परायके पराय॑नामकमहासंख्या शतस्य-शतसङ्ख्याया अवतार:-समावेशः सुगमः, तथा स्त्रागमे जैनागमे, अन्यागमार्थाना=जनेतरशाखनिरूपितपदार्थाना, अवतारबुधत्वसमावेशविचक्षणवं, न चेत्तदा विरक्तस्याऽपि जैनामासस्य ज्ञानगर्भवैराग्यभावो नेति ॥३६॥ ___-समस्तनयेषु मध्यस्थता न तदा न ज्ञानगर्भता'नयेषु स्वार्थसत्येषु, मोघेषु परचालने । माध्यस्थ्यं यदि नाऽयातं, न तदा ज्ञानगर्भता ॥३७॥ टीका:-सर्वे नयाः स्वाऽभिप्रेतार्थप्रतिपादने लग्नाः स्युस्तदा तेषां प्रतिपादनं सत्यं भासते परन्तु Inven तत्सम्मुखं तस्य प्रतिपक्षी नयो यदा तस्य खण्डनं कर्तुं लगेत्तदा पूर्वपक्षीयो नयोऽसत्यो मासते यथा । in one For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy