________________
अध्यात्मसार:
॥११५॥
ब्राह्मणं दृष्ट्वा वेषदर्शनमात्रेण शीघ्रं कथयति 'एप ब्राह्मण आगतः' इत्यत्र ब्राह्मणत्वपर्यायो मुख्यो जातस्तत्र बुद्धिपाटबं कारणम् ।
(३) अभ्यामः तृतीयो जनः, सम्मुखस्थं ब्राह्मणं प्रतिदिनभिक्षादानाभ्यासाद् दृष्ट्वैव कथयति 'भिक्षुक आगतः' इत्यत्र भिक्षुकत्वपर्यायपुरम्कारेऽभ्यासः कारणम् , (४) चतुर्थेन जनेन कथाकारणप्रयोजनेन म ब्रामण आहतोऽस्ति, तं च प्रतीक्षमाणः सन्नुपविष्टोऽस्ति, तं ब्राह्मणं सम्मुखस्थं निरीक्ष्य वदति 'कथाकार आगनः' इत्यत्र कथकवपर्यायः पुरस्कृतस्तत्र प्रयोजनमेव हेतुर्जातः इत्येवमासत्यादिभिरनन्तपर्यायमयवस्तुनी एकः पर्यायः सम्मुखीभवति, तदापि सम्यग्दृष्टिगत्मा, भावतस्तु तद्वस्तु, अनन्तपर्यायमयमेव जानानि, परन्तु मिथ्या स्तुि तदापि भावतोऽपि वस्तुन एकमेव पर्यायं जानाति, नानन्तपर्यायानिति ॥३०॥ श्रद्धाघलेन सम्यग्दृष्टिः प्रत्येकवस्तुनिष्ठाननन्तपर्यायान् भावतोऽवश्यमेव मन्यते जानाति च
अन्तरा केवलज्ञानं, प्रतिव्यक्तेन यद्यपि । क्वाऽपि ग्रहणमेकांश-द्वारं चातिप्रसक्तिमत् ॥३१॥ अनेकान्तागमश्रद्धा, तथाऽप्यस्खलिता सदा । सम्यगदृशस्तव स्यात्, सम्पूर्णाऽर्थविवेचनम् ॥३२॥
॥११॥
For Private & Personal use only
Jan Education Intera
soww.sanelibrary.or