________________
अध्यात्मसार:
॥११४॥
देकं वस्तु ज्ञातु शक्यते, अर्थादेकं जानन् सर्व जानातीति निःशकमेवं कथयितु शक्यम् , एवंरीत्या सर्वजानन्ने जानाति, यत एकस्याऽप्यज्ञाने सर्व ज्ञातं न सम्भवति, अनया रीत्या सर्वज्ञानं बिना सर्वपर्याय मयमेकं ज्ञातु न शक्यते, एकमपि च न ज्ञायते, तदा सर्व कथं ज्ञातुं शक्यते प्रोक्तं च 'सर्व विदन्नेवैकं चैकं जानन्नेव सर्व जानाति' ||२९||
सम्यग्दृष्टिरात्मा, सम्मुरवस्थं पर्यायमेकमर्थ विदन्नपि भावादखिलं वेत्ति 'यासत्तिपाटवाऽभ्यास-स्वकार्यादिभिराश्रयन् ।
पर्यायमेकमप्यर्थ, वेत्ति भावाद बुधोऽखिलम् ॥३०॥ ___टीका:-यन पूर्वोक्तं 'सम्यग्दृष्टिरात्मा प्रत्येकवस्तुनोऽनन्तान् पर्यायान् वेत्त्येयं अत्रायं विशेषःविवक्षितकाले सम्यगदृष्टिात्मा मम्मुखस्थघटस्य घटत्वपर्यायं पश्यन्नपि भावतस्तु तदापि तं घटमनन्तपर्यायमयं मन्यानोऽस्ति, मिथ्याष्टिरेवं न मन्यते, ननु यदि सम्यग्दृष्टिरात्मा सम्मुखस्थं घटमनन्तपर्यायमयं पश्यति, तदास स्थलदृष्टयेकं घटत्वपर्यायमेव स्वदृष्टिसम्मखस्थं कथं पश्यति ? इति चेदच्यते, आसत्तिपाटवाऽभ्याभस्वकार्यादिभिराश्रयन्' = (१) आसत्तिः सम्बन्ध, यथा छात्रव्राह्मणयोरध्ययनक्रियया सम्भवन सम्बन्धः छात्रोपाध्याय सम्बन्धः, तेन सम्मुखस्थे ब्राह्मणे सति उपाध्यायत्वपर्यायं पुरस्कृत्य 'मम पाठकाः समागताः' इति छात्रणोच्यते (२) बुद्धिपाटवम्-द्वितीयोऽप्यतिवुद्धिशाली, तं सम्मुखस्थं
॥११४।
Jain Education interna
For Private & Personal use only
www.jainelibrary.org