________________
अध्यात्म
सार:
||१०४॥
-तत्र किमनुष्ठानस्य सारं ? इत्येतत्प्रश्नस्य प्रत्युत्तरम्'सम्यक्त्वमौनयोः सूत्रे, गतप्रत्यागते यतः ।
नियमो दर्शितस्तस्मात् , सारं सम्यकत्वमेव हि ॥११॥ टीकाः-'सूत्रे सम्यक्त्वमौनयोर्गतप्रत्यागते यतो नियमो दर्शितः =आचारांगनामके सूत्रे सम्यक्त्वमौनयोः समव्याप्ते नियमो दर्शितोऽस्ति, अर्थाद् यदेव सम्यक्त्वं तदेव मुनित्वं, यदेव मुनित्वं तदेव सम्यक्त्वमित्येतनियमतो निश्चितमेवं स्याद् यच्चारित्रस्य सारं सम्यक्त्वमेव, इदमत्रहृदयं-निश्चयनयदृष्टया सम्यक्त्वं सप्तमगुणस्थान एव सम्भवति यतः कर्मणः-चारित्रस्य सारं शुद्धसम्यक्त्वमेव, किञ्चैतच्छुद्धसम्यक्त्वं स्वपरागमावगाहनजन्यबोधं विना प्राप्तु न शक्यते ॥१९||
-सम्यक्त्वचारित्रयोः समव्याप्तिं समर्थयति'अनाश्रवफलं ज्ञान-मव्युत्थानमनाश्रवः ।
सम्यक्त्वं तदभिव्यक्ति-रित्येकत्वविनिश्चयः ॥२०॥ टी. 'अनाश्रवफलं ज्ञानं'=(१) अनाश्रवः फलं यस्य तज्ज्ञानमज्ज्ञिानस्य फलमनाश्रवो विरति- रित्यर्थः, (२) 'अव्युत्थानमनाश्रवः'सर्वपापाश्रवेष्वप्रवृत्तिरर्थाच्चारित्रं (३) तदभिव्यक्तिः सम्यक्त्वं' =
॥१०४।।
Jain Education Inteme
For Private & Personal use only.
Olwww.jainelibrary.org