SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसारः ॥१०॥ श्रात्मोत्कर्षः परद्रोहः, कलहो दम्भजीवनम् । श्राश्रवाच्छादनं शक्त्यु-लङ्घनेन क्रियाऽऽदरः ॥१३॥ गुणानुरागवैधुर्यमुपकारस्य विस्मृतिः । अनुबन्धाद्यचिन्ता च, प्रणिधानस्य विस्मृतिः ॥१४॥ श्रद्धामदुत्वर्मोद्धत्य-मधैर्यमविवेकिता । वैराग्यस्य द्वितीयस्य स्मृतेयं लक्षणावली ॥१५॥ टीका:-(१) कुशास्त्रार्थेषु दक्षत्व' अध्यात्मशास्त्रविरुद्धकुत्सितशास्त्रार्थेषु निपुणत्वं, (२) 'शास्त्रार्थेषु विपर्ययः'-सत्यशास्त्राणामर्थेषु नै पुण्याऽभावो मिथ्यामतिकल्पितत्वं वा (३) 'स्वच्छन्दता'-गुरुशास्त्राज्ञाऽऽद्यनुपमालम्बनस्य परतन्त्रताया अभावः, (४) कुतर्कः-असत्तर्कादिकरणे परमप्रियता, (५) 'गुणवत्संस्तवोज्झनम्'-ये गुणवन्तः स्युस्तेषां परिचयपरित्यागः, (६) 'आत्मोत्कर्षः-स्वकीयोत्कर्षस्य गाने पूर्णपरायणता, (७) 'परद्रोह'-परस्य नीचैःपातनसर्वविनाशादिकरणे प्रसक्तत्वं (८) 'कलहः -नारदवत्कलहकरणकचित्तत्वं (९) 'दम्भजीवनम्'-मायापूर्वकाऽऽयुःकालनिर्वहणम् , (१०) 'आश्रवाच्छादनम्' पापा- नामाच्छादने प्रयत्नः, (११) 'शक्त्युल्लकानेन क्रियादर:-शक्तिमतिक्रम्य क्रियां कत मादरः, (१२) र १०१॥ Jain Education Intema For Private & Personal use only Twww.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy