SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ॥१००॥ Jain Education Intern भवेदेवंरीत्या संसाराज्जीवः शीघ्रतया मुक्तो भवेदत्र स्थूलदृष्टयैतन्मन्तव्यं जीवदयाभावतः प्रेरितं दृश्यते तथाऽपि वस्तुतो दयाभावो नास्ति' || १०|| - मोहगर्भितवैराग्यवतां प्रशमोऽपि दोषपोषायैव'श्रमीषां प्रशमोऽप्युच्चै र्दोषपोषाय केवलम् । अन्तर्निलीन विषमज्वरानुद्भवसन्निभः ॥११॥ टीका:--' अमीषा' - आभिनिवेशिकमिध्यात्ववतां बाह्यतो दृश्यमानः 'उच्चैः केवलं दोषपोपाय' - वस्तुतः स्वात्मनि दोषाणां पोषणमात्रं कत्तु प्रशम इति चेदुच्यते ' अन्तर्निलीन विषमज्वरानुद्भवसन्निभः = रुग्णस्य ज्वर (एकान्तरितज्वर) स्याप्रकटभावसमानो भवति ॥ ११ ॥ 'प्रशमोऽपि - शान्तभावोऽपि, प्रत्यलो भवति, किं तुल्यः स शरीराऽन्तर्गत निलीन - गुप्तविपम - मोहगर्भितवैराग्यस्य लक्षणाssवली'कुशात्रार्थेषु दक्षत्वं, शास्त्रार्थेषु विपर्ययः । स्वच्छन्दता कुतर्कच, गुणवत्संस्तवोज्झनम् ॥१२॥ For Private & Personal Use Only ॥१००॥ www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy