________________
अध्यात्म
सार:
॥१००॥
Jain Education Intern
भवेदेवंरीत्या संसाराज्जीवः शीघ्रतया मुक्तो भवेदत्र स्थूलदृष्टयैतन्मन्तव्यं जीवदयाभावतः प्रेरितं दृश्यते तथाऽपि वस्तुतो दयाभावो नास्ति' || १०||
- मोहगर्भितवैराग्यवतां प्रशमोऽपि दोषपोषायैव'श्रमीषां प्रशमोऽप्युच्चै र्दोषपोषाय केवलम् । अन्तर्निलीन विषमज्वरानुद्भवसन्निभः
॥११॥
टीका:--' अमीषा' - आभिनिवेशिकमिध्यात्ववतां बाह्यतो दृश्यमानः 'उच्चैः केवलं दोषपोपाय' - वस्तुतः स्वात्मनि दोषाणां पोषणमात्रं कत्तु प्रशम इति चेदुच्यते ' अन्तर्निलीन विषमज्वरानुद्भवसन्निभः = रुग्णस्य ज्वर (एकान्तरितज्वर) स्याप्रकटभावसमानो भवति ॥ ११ ॥
'प्रशमोऽपि - शान्तभावोऽपि, प्रत्यलो भवति, किं तुल्यः स शरीराऽन्तर्गत निलीन - गुप्तविपम
- मोहगर्भितवैराग्यस्य लक्षणाssवली'कुशात्रार्थेषु दक्षत्वं, शास्त्रार्थेषु विपर्ययः । स्वच्छन्दता कुतर्कच, गुणवत्संस्तवोज्झनम् ॥१२॥
For Private & Personal Use Only
॥१००॥
www.jainelibrary.org