SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ अध्यात्म. सार: ।। ९८ ।। Jain Education Internation दुःखगर्भवैराग्यस्य लक्षणम् गृहेऽन्नमात्र दौर्लभ्यं लभ्यन्ते मोदका व्रते । वैराग्यस्यायमर्थो हि दुःख गर्भस्य लक्षणम् ॥७॥ टीका:-गृहेऽन्नमात्रस्य दुर्लभता, 'व्रते' - साधुत्रते मोदका लभ्यन्ते हि वैराग्यस्याऽयमर्थः ' - वैराग्य शब्दार्थज्ञानं, एतादृशोऽर्थ एव दुःखगर्भस्य लक्षणम् ॥७॥ मोहगर्भितवैराग्यस्य स्वरूपवर्णनम् 'कुशास्त्राऽभ्याससम्भूत-भवनैर्गु रायदर्शनात् । मोहगर्भ तु वैराग्यं मतं बालतपस्विनाम् ||८|| टीका:- बौद्धादीनामेकान्तवादिनां कुशास्त्राणामेकान्तनित्यत्वादिवादस्याऽस्यासतो जातभवस्य दर्शनाद्यद्वैराग्यं भवेत् तन्मोहगर्भ वैराग्यं कथ्यते, अत्र मोहस्यार्थोऽज्ञानं मिथ्याज्ञानं वा ततो निष्पन्नं वैराग्यं मोहगर्भ, मोहगर्भवैराग्यस्य स्वामिनो बालतपस्विनः सन्ति ||८| सिद्धान्तस्य नाम गृहीत्वा विरुद्धार्थ भाषिणां मोहगर्भमेव वैराग्यम् 'सिद्धान्तमुपजीव्याप, ये विरुद्धार्थ भाषिणः । तेषामप्येतदेवेष्टं कुर्वतामपि दुष्करम् ॥६॥ ।। ९८ ।। ww.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy