________________
अध्यात्म.
सार:
।। ९८ ।।
Jain Education Internation
दुःखगर्भवैराग्यस्य लक्षणम् गृहेऽन्नमात्र दौर्लभ्यं लभ्यन्ते मोदका व्रते । वैराग्यस्यायमर्थो हि दुःख गर्भस्य लक्षणम् ॥७॥
टीका:-गृहेऽन्नमात्रस्य दुर्लभता, 'व्रते' - साधुत्रते मोदका लभ्यन्ते हि वैराग्यस्याऽयमर्थः ' - वैराग्य शब्दार्थज्ञानं, एतादृशोऽर्थ एव दुःखगर्भस्य लक्षणम् ॥७॥
मोहगर्भितवैराग्यस्य स्वरूपवर्णनम् 'कुशास्त्राऽभ्याससम्भूत-भवनैर्गु रायदर्शनात् । मोहगर्भ तु वैराग्यं मतं बालतपस्विनाम् ||८||
टीका:- बौद्धादीनामेकान्तवादिनां कुशास्त्राणामेकान्तनित्यत्वादिवादस्याऽस्यासतो जातभवस्य दर्शनाद्यद्वैराग्यं भवेत् तन्मोहगर्भ वैराग्यं कथ्यते, अत्र मोहस्यार्थोऽज्ञानं मिथ्याज्ञानं वा ततो निष्पन्नं वैराग्यं मोहगर्भ, मोहगर्भवैराग्यस्य स्वामिनो बालतपस्विनः सन्ति ||८|
सिद्धान्तस्य नाम गृहीत्वा विरुद्धार्थ भाषिणां मोहगर्भमेव वैराग्यम् 'सिद्धान्तमुपजीव्याप, ये विरुद्धार्थ भाषिणः । तेषामप्येतदेवेष्टं कुर्वतामपि दुष्करम् ॥६॥
।। ९८ ।।
ww.jainelibrary.org