________________
अध्यात्म सार
-दुःखगर्भवैराग्यवन्तः पूर्वमेव यत्कर्षन्ति तवर्णनम्'दुःखादिर क्ताः प्रागेवे-च्छन्ति प्रत्यागतेः पदम् ।।
अधीरा इव समामे प्रविशन्तो वनादिकम् ॥३॥ टीकाः 'दुःखाद विरक्ता--उद्विग्नास्त्यकृतसंसारा अत्यन्तकष्टं भविष्यति सम्भाव्य साधुवेषप्रतिपत्तेः पूर्वमेव साधत्वे यदा कष्टपातो भवेचदा साधत्वतः प्रतिनिदस्य 'प्रत्यागतेः पदमेवेच्छन्ति'-प्रत्यागत्य स्थिरतार्थ स्थानं पूर्वमेव निधिन्वन्त्येव यथा सझामेऽधीराः कातरा योग्यसमयं प्राप्य ततो नंष्ट्वा कुत्रचित प्रविश्य निलीय स्थिरतार्थ यथा कमलवनादि स्थानं पूर्वमेव निश्चितं कुर्वन्ति तथाऽत्रापि नेयम् ।।३।।
दुःखगर्मवैराग्यवन्तः शुष्कतर्कादिकं पठिन्त स्वार्थाय 'शुष्कतर्कादिकं किञ्चिदैद्यकादिकमप्यहो ।
पठन्ति ते शमनदी, नतु सिद्धान्तपद्धतिम् ॥४॥ टीका:-दुःखगर्भवैराग्यविशिष्टा जीवाः शुष्कतादिकमहो इत्याश्चर्ये किञ्चिद् वैद्यकज्यौतिपादिकमपि पठन्ति--मणन्ति परन्तु ते-दुःखगर्मितविरागिणोरशः, 'अमनदीं'चमनीरमरितनदीरूपां सिद्धान्तपद्धति शास्त्रशासितमार्गरूपा प्रणालिकां न स्पृशन्त्यपि ॥४॥
Jain Education inte
For Private & Personal use only
www.jainelibrary.org