SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ॥१५॥ टीकाः-तद्-पूर्वोक्तलक्षणलक्षितं वैराग्यं दुःखगर्भ-मोहगर्भज्ञानगर्भमेदात् त्रिधा-त्रिविधं, तत्र त्रिविअध्यात्म-X धवैराग्यमध्ये, आद्य-प्रथमं दुःखगर्भ बैराग्यं, 'विषयाऽप्राप्तेः' सांसारिकेन्द्रियसुखादिसाधनरूपविषयाणां सार: प्राप्तेरभावजन्याद् दुःखात् संसारत उद्वेग-खेदलक्षणं कथ्यते दुःखगर्भितं वैराग्यमिति ॥९॥ दुःखगर्भवैराग्यवतां विनिपातोऽपि जायते 'अत्रागमनसोः खेदो, ज्ञानमाप्यायकं न यत् । निजाऽभीप्सितलाभे च. विनिपातोऽपि जायते ॥२॥ टीका अत्र दुःखगर्भवैराग्ये दुःखात् संसारं त्यजतां जीवानां केशलुञ्चनविहारादिकष्टतः कायस्य 1 च गुर्वानापारतन्त्र्यतः सततं मनसः खेद उद्वेगो वर्त्तते, यतो दुःखभीरुभ्यो न कष्टानि रोचन्ते, यकि श्चिच्छास्त्रज्ञानमल्पीयस्तरं प्राप्तमस्ति, तदपि स्वात्मानं प्रीणयितु नाऽलमत एवापुष्टज्ञानं शरीरमनसोविषयाभावप्रयुक्तं खेदं जनयितु समर्थ, किश्च दुःखगर्भवैराग्यवता स्वमनोमनीषितपदार्थसार्थस्य लाभे सति 'विनिपातोऽपि जायते' त्यागिदशासूचकवेपत्यागाऽनन्तरमधःपातोऽपि जायते, सर्वेषां दुःखगभितवैराग्यवतां विनिपात एच जायते इत्यपि न परन्तु 'विनिपातोऽपि' अत्रापिशब्देनैवं सूचितं यत् केषाश्चिद विनिपातोऽपि जायते ॥२॥ ॥९॥ Jan Education Interation For Private & Personal use only
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy