SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसार: ॥१४॥ ‘श्रौदासीन्यफले ज्ञाने, परिपाकमुपेयुपि । . चतुर्थेपि गुणस्थाने, तद्वैराग्यं व्यवस्थितम् ॥३६॥ टीका:-औदासीन्यफले-स्वपरविवेकज्ञानजन्यमौदासीन्यं समता वा माध्यस्थ्यं, फलं यस्य तस्मिन्, परिपाकमुपेयुषि-परिपक्वा सम्प्राप्ते ज्ञाने सति चतुर्थेऽपि गुणस्थाने पूर्वोक्तसम्यग दृष्टिमतामात्मना विशिष्टयोगदृष्टिसम्पन्नानां विषयजन्यसुखादिषु तद्विशिष्टं वैराग्यं व्यवस्थितम् , अर्थादेतादृशोदासीन्यप्राप्त्यनन्तरमपि ते सम्यग्दृष्टिमहात्मानो विषयेषु यो प्रवृत्ति कुर्वन्ति तत्र निकाचितभोग्यकर्मैव हेतु ज्ञेयः, विषयसुखप्रवृत्तावपि चतुर्थगुणस्थानेऽपि वैराग्यमप्रतिहतमेव ॥३६॥ इत्याचार्यश्रीमदविजयलब्धिसूरीश्वरपट्टधराचार्यश्रीमद् विजयभुवनतिलकसूरीश्वरपट्टधरभद्रङ्करमरिणा कृतायामध्यात्मसारग्रन्थे भुवनतिलकाख्यायां टीकायां वैराग्यसम्भवाख्यः पञ्चमोऽधिकारः समाप्तः ! श्लो. सं. १३८ । अथ वैराग्यभेदनामकःषष्ठोऽधिकारः प्रक्रम्यते -वैराग्यस्य भेषत्रयस्य वर्णनम्तदवैराग्यं स्मृतं दुःख-मोहज्ञानाऽन्वयात् त्रिधा। तत्राद्य विषयाऽप्राप्तेः, संसारोगलक्षणम् ॥१॥ ॥१४॥ Jain Education Internatio Personal use only Aww.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy