________________
अध्यात्मसार:
टीका परैः-दर्शनान्तरीयैः, इयं च परमात्मशक्तिः, 'योगमाये' ति सन्देन प्रकटं गीयते-परिभाष्यते, ते कथयन्ति च यद् दुष्टं कंसं हन्तु परमात्मशक्तिः कृष्णरूपं प्रतिपद्य देवकीतो जन्म प्राप्य दुष्टं कंसं जघान अत्र दुष्टकमसंहारद्वारा, लोकस्योपर्यनुजग्राहैतदनुग्रहदृष्टयैतद् दुष्टवधप्रवृत्तावपि न किश्चिपणम् , ॥३४॥
__सिद्धान्तद्वारतद् विषयसमर्थनम् 'सिद्धान्ते श्रूयते चेयमपवादपदेष्वपि ।
मृगपर्षत्परित्रासनिरासफलसङ्गता ॥३॥ टीका:-'इयं चापवादपदेषु सिद्धान्तेऽपि श्रूयते'–दुष्टबधादिरूपलोकानुग्रहकारकप्रवृत्तिः सिद्धान्तेऽपवादपदेषु श्रूयते, मृगपर्षत्परित्रासनिरासफलसङ्गता-धर्ममयान्वितागीतार्थताऽममभावोपेतसंमारस्थाऽऽत्मरूपमृगपर्षद्वारा [दुष्टसमूहद्वारा] जैनधासनस्योपरिविहिताक्रमणं [परित्रासः] यदाऽऽगच्छेचदातदाऽऽक्रमणप्रतिनिवर्तनफलं, अपवादपदस्थ सेवनरूपप्रवृत्ति, आगच्छति, भगवान् कालकाचार्यः, साव्या उपरि (शासनस्योपरि) आगत आक्रमणे सति तत् प्रतिकारार्थ, अपवादपदभूता प्रवृत्तिः प्रसिद्धैवेति ? (३५) (सिद्धान्ते जिनकल्पसूत्रे, सप्ताधिकाशीतितमगाथायां तच्चूर्णिमध्ये विषमपवृत्तौ]
-चतुर्थगुणस्थानेऽपि विशिष्टवैराग्यं वियत एव
॥१३॥
Jain Education Internatie
For Private & Personal use only
D
oww.jainelibrary.org