________________
अध्यात्मसार:
।।९२॥
ज्ञानिनां लोकवर्तिनां योगिनां विषयगतप्रवृत्तयो नो वाधायै'दारुयन्त्रस्थपाञ्चालीनृत्यतुल्याः प्रवृत्तयः ।
योगिनो नैव बाधाये, ज्ञानिनो लोकवर्तिनः ॥३३॥ टीकाः-संसारस्था अप्याक्षेपकज्ञानस्वामिनः कान्तादृप्टेरवस्थास्थाविरतसम्यग्दृष्टियोगिनो विषयभोगादिविषयकप्रवृत्तयः सर्वा अपि दारुयन्त्रस्थपाञ्चालीनृत्यतुल्या भवन्ति यथा काष्ठपाञ्चाल्यो नृत्यन्ति क्रीडन्ति तिष्ठन्ति च सर्वत्र क्रियासु हृदये न हप्शोको भवतो यतः सूत्रधारेण प्रेरिताः काष्ठपाञ्चाल्यः सर्वक्रियां कुर्वते, तथा विशिष्टज्ञानदृष्टिसम्पन्ना योगिनस्तथाविधा भवन्ति, भोगस्य सर्वप्रवृत्तिषु योगिनां केऽपि रागादिभावा न प्रायःस्पृशन्ति, परन्तु निकाचितभोगावलि भोग्य)कर्मरूपसूत्रधारेण प्रेरिता योगिनो भोग भोगिनो भवन्ति अर्थाद्विषयेषु प्रवृत्ती सत्या विरक्तौ च सत्यामेतेषां योगिनां भोगभोगप्रवृत्तिरपि कदाचिन्न बाधाय प्रत्युत कर्मनाशायैव भवति ॥३३॥
इयं च 'योगमायेति कथ्यते परैः--
'इयं च योगमायेति प्रकटं गीयते परैः। लोकानुग्रहहेतुत्वान्नास्यामपि च दूषणम् ॥३॥
॥१२॥
Jain Education Interna
For Private & Personal use only
KI www.jainelibrary.org