SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ टीका:-बलेन--बलात्कारेण दमनरूपं नियन्त्रणं प्रति प्रेर्यमाणानि करणानीन्द्रियाणि 'वनेभवत्'अध्यात्म-17 वन्यहस्तिवन कदाचित् स्वशे यान्ति प्रत्युताऽनर्थानां वृद्धये भवन्ति-भयङ्करोत्पादने क्षमाणि भवन्ति ॥२९॥ सार: सम्यग्ज्ञानगर्भितवैराग्यं विना क्रियादम्भो नरकायैव'पश्यन्ति लजया नीचे दुनिं च प्रयुञ्जते । श्रात्मानं धार्मिकाभासाः क्षिपन्ति नरकावटे ॥३०॥ ____टीका:--'पश्यन्ति लज्जया नीचे बहुलज्जिता सर्वथा नीचे दृष्ट्वा गच्छन्ति परन्तु हृदयान्तदुनि=आत्तरोद्रात्मकं दुर्ध्यानद्वयं 'प्रयुञ्जते' प्रयोगविषयीकुर्वतेऽर्थाद् ये स्वचित्तमध्येऽर्थकामविषयकविषयवासनावनिसाद् भवन्ति ते 'धार्मिकाऽऽभासा:'-वेषतो दम्भक्रियातो वा धार्मिकवद् भासमानाः, बाह्यतो लज्जया नीचैः पश्यन्तो हृदि च दुर्ध्यानं कुर्वाणा धार्मिकाभासा आत्मानं नरकावटे क्षिपन्ति--नरककूपके नयन्ति ॥३०॥ अद्भुतवैराग्यवाने वेन्द्रियवञ्चको भवति 'वचनं करणानां तद्विरक्तः कत मर्हति । सद्भावविनियोगेन, सदा स्वाऽन्यविभागवित् ॥३१॥ Jain Education Inten For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy