SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसारः ||८ ॥ राजमार्ग एवेति अत्र ग्रन्थकारेण महर्षिणैवं सूचितमस्ति यदिन्द्रियविषयेभ्यो निवृत्तिरेव वैराग्यस्य राजपथः ॥२७॥ वैराग्यलाभस्यैकपदीरूपमार्गः'स्वयं निवर्तमानस्त-रनुदीर्णैरयन्त्रितैः । तृप्तर्ज्ञानवतां तत् स्या-दसावेकपदी मता ॥२८॥ टीका:-ज्ञानवता' =विशिष्टज्ञानातिशयशालिनां, 'अन्त्रितैः विषयान् प्रति गच्छत्स्विन्द्रियेषु नियन्त्रणरहितः, 'अनुदीण विषयेभ्यः प्रतिनिवृत्यर्थ प्रयत्नरहितैः, तृप्तैः स्वयं निवर्तमानैस्तैः' सदा सन्तुष्टैः स्वयं विषयेभ्यो निवर्तमानैस्तैरिन्द्रियै यद् वैराग्यं स्यादसौ-वैराग्यलाभस्यायमेकपदीरूपोमार्गः, राजमार्गः सर्वैःसाधारणतया सेवनीयः स्यात् , क्वचित् केनचित् समर्थेनामुकसंयोगेषु गन्तु शक्यतेऽसावेकपदीमार्गः ॥२८॥ घलेन न करणानि दमनोयानि-- _ 'बलेन प्रेर्यमाणानि, करणानि वनेभवत् । न जातु वशतां यान्ति, प्रत्युताऽनर्थवृद्धये ॥२६॥ Jain Education Internal For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy