________________
अध्यात्म
सार:
11८७||
कर्मवन्धं प्रति नियमाऽनियमविवेकः 'विषयाणां ततो बन्ध-जनने नियमोऽस्ति न ।
अज्ञानिनां ततो बन्धो ज्ञानिनां तु न कहिचित् ॥२४॥ टीकाः-ततो-तस्मात्कारणाद् 'बन्धजनने'-कर्मबन्धं प्रति विषयाणां-विषयप्रवृत्तेर्न नियमोऽ र्थाद् विषयसम्बन्धमात्रेण कर्मबन्धोऽवश्यं भवतीति न नियमः-एकान्तः, परन्तु 'अज्ञानिनां-आत्मादितत्त्वज्ञानविवेकरहितानां विषयेषु प्रवृत्तावप्रवृत्ती का सत्यां कर्मबन्धोऽवश्यं भवति, ज्ञानिनां तु, आत्मादितत्त्वविशेषज्ञानिनां तु विषयेषु प्रवृत्तावप्रवृत्तौ वा सत्यां कर्मबन्धोऽवश्यं कदाचिन भवति, कर्मबन्धाऽनन्धविषये ज्ञानाऽज्ञानयोः कोऽप्यपूर्वः प्रभावः ॥२४॥
विषयसेवनाऽसेवनव्यतिक्रमे परमार्थः सेवतेऽसेवमानोऽपि सेवमानो न सेवते ।
कोऽपि परजनो न स्या-दाश्रयन परजनानपि ॥२५॥ टीका:-यो मिथ्यागवानी विषयानसेवमानोऽपि (कायेन) विषयान् सेवत एव (मनसा) यदा यः सम्यग् दृग् ज्ञानी विषयान् सेवमानोऽपि वस्तुतो न सेवते, विशिष्टदशापन्नः सम्यग् दृगात्मा
।।८७॥
JainEducation Intematale
For Private & Personal use only
www.jainelibrary.org