________________
-योगस्य स्वामिनां प्रवृत्तिरपि निवृत्तिरिव नो दुष्टाअध्यात्म
'बहुदोषनिरोधार्थमनिवृत्तिरपि क्वचित् । सार:
निवृत्तिरेव नो दुष्टा, योगाऽनुभवशालिनाम् ॥२२॥
टीका:-'योगानुभवशालिनाम् =योगस्य योऽनुभवस्तद्विशिष्टानां 'बहुदोषनिरोधार्थ'बहूनां दो||८३॥
पाणां निरोधमुद्दिश्य, 'अनिवृत्तिरपि-विषयेषु प्रवृत्तिरपि 'क्वचिद्' अपवादपदे पुरुषविशेषाणां वा 'निवृतिरिव-महादोषस्य निवृत्तिरिख नो दुष्टा'-नो दोषावहा, विशिष्टाऽन्तरात्मा विषयेषु प्रवृत्तोऽपि, अनासक्तिरूपवैराग्येण सुवासितस्तिष्ठत्येव ॥२२॥
- येन यस्य कदाचनाऽशुडिस्तेन तस्य कदाचिच्छुद्धिः'यस्मिन्निषेव्यमाणेऽपि यस्याऽशुद्धिः कदाचन ।
तेनैव तस्य शुद्धिः स्यात्, कदाचिदिति हि श्रुतिः॥२३॥ टीकाः-श्रुतावपि कथितमस्ति यद् यस्मिन्-भोगे निषेव्यमाणेऽपि यस्याऽऽत्मनः कदाचना8 ऽशुद्धिः-कर्मलेपो भवति, कदाचिद् विशिष्टापूर्वाऽवस्थाप्राप्त्यनन्तरं, तस्याऽऽत्मनः, तेन-भोगेन, शुद्धिः ।
निर्लेपता स्यादिति ॥२३॥
॥८६॥
Jain Education Interna
l
For Private & Personal Use Only
| www.jainelibrary.org