SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसार: ॥८५॥ Jain Education Internat - कान्तादृष्टिस्थसम्यग्दृशां भोगयोगो बलीयसीं धर्म्मशक्ति न हन्त्येव 'धर्मशक्ति न हन्त्यत्र भोगयोगो बलीयसीं । हन्ति दीपाsपो वायुर्ज्वलन्तं न दवानलम् ||२०|| आत्यन्तिकबलवत्त्वात्, टीकाः दशाविशेषमापन्नानां सम्यग्दृशां 'मोगयोगः' विषयेषु प्रवृत्तिमान्, आत्मीयधर्मशक्ति न हन्त्येव, भोगयोगो धर्मशक्तिं हन्तीति सामान्यम्, परन्तु भोगयोगो बलीयसीं धर्मशक्ति न हन्त्येवेति विशेषः, 'यथा दीपापहो वायुः' अल्पशक्तिकं दीपं वायुर्हन्ति परन्तु ज्वलन्तं दावानलं वायुर्नहन्ति तथाऽल्पशक्तिवतीं धर्मशक्तिं भोगयोगोऽवश्यं हन्ति परन्तु बलीयसीं न हन्त्येव ॥ २० ॥ • कर्मबन्धे विषयासक्तिरेव हेतुर्न विषयमात्रम् बध्यते बाढमासक्तो यथा श्लेष्मणि मक्षिका । शुष्कगोलकवदश्लिष्टो, विषयेभ्यो न बध्यते ॥ २१ ॥ टीका:-विषयेषु बाढमत्यन्तमासकृतः कर्मभिर्बध्यते यथा श्लेष्मणि मक्षिका, कर्मबन्धं प्रति राग:अश्लिष्टोऽनासक्तो विषयेभ्यो न बध्यते विषयमात्रेण कर्मभिर्न बध्यते, यथा शुष्कगोल स्नेहः कारणम्, कोबा पुष्करपलाशवन्निर्लेपो भवतीति ॥२१॥ - For Private & Personal Use Only ||८५|| www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy