________________
अध्यात्मसार:
॥८५॥
Jain Education Internat
- कान्तादृष्टिस्थसम्यग्दृशां भोगयोगो बलीयसीं धर्म्मशक्ति न हन्त्येव 'धर्मशक्ति न हन्त्यत्र भोगयोगो बलीयसीं ।
हन्ति दीपाsपो वायुर्ज्वलन्तं न दवानलम् ||२०||
आत्यन्तिकबलवत्त्वात्,
टीकाः दशाविशेषमापन्नानां सम्यग्दृशां 'मोगयोगः' विषयेषु प्रवृत्तिमान्, आत्मीयधर्मशक्ति न हन्त्येव, भोगयोगो धर्मशक्तिं हन्तीति सामान्यम्, परन्तु भोगयोगो बलीयसीं धर्मशक्ति न हन्त्येवेति विशेषः, 'यथा दीपापहो वायुः' अल्पशक्तिकं दीपं वायुर्हन्ति परन्तु ज्वलन्तं दावानलं वायुर्नहन्ति तथाऽल्पशक्तिवतीं धर्मशक्तिं भोगयोगोऽवश्यं हन्ति परन्तु बलीयसीं न हन्त्येव ॥ २० ॥ • कर्मबन्धे विषयासक्तिरेव हेतुर्न विषयमात्रम् बध्यते बाढमासक्तो यथा श्लेष्मणि मक्षिका ।
शुष्कगोलकवदश्लिष्टो, विषयेभ्यो न बध्यते ॥ २१ ॥
टीका:-विषयेषु बाढमत्यन्तमासकृतः कर्मभिर्बध्यते यथा श्लेष्मणि मक्षिका, कर्मबन्धं प्रति राग:अश्लिष्टोऽनासक्तो विषयेभ्यो न बध्यते विषयमात्रेण कर्मभिर्न बध्यते, यथा शुष्कगोल
स्नेहः कारणम्, कोबा पुष्करपलाशवन्निर्लेपो भवतीति ॥२१॥
-
For Private & Personal Use Only
||८५||
www.jainelibrary.org