________________
अध्यात्म
सार:
11८४॥
भोगाऽभिनन्दिनो जीवस्य भवसागरतस्तरणं न भोगतत्त्वस्य तु पुनर्न भवोदधिलखनम् ।
मायोदकदृढावेशा-तेन यातीह कः पथा ॥१८|| टीका:-पुनः किञ्च, तुर्भेदे, 'भोगतत्त्वस्य' भोग एव तत्वं-सारं यस्य तस्य भोगतत्त्वस्य, 'मायोदकदृढावेशात्' मायाजलरूपभोगे सत्यजलमुखत्वेन दृढ़-परिपक्वभ्रमबुद्धिहेतुतः 'न भवोदधिलङ्घनम्' संसारसागरानिस्तारो न भवत्येव तस्मादिह जगति कः, सत्यजलरूपमोक्षसुखविषयकबुद्धिमान उत्तमः पुरुषः, तेन मायोदकसमभोगवता मार्गेण याति ? न कोऽपि सत्यज्ञानी कदाचिदपि यातीत्यर्थः ॥१८॥
भोगतत्त्व स्थितस्य जीवस्य मोक्षमार्गे गतिर्न 'स तत्रैव भयोदविग्नो यथा तिष्ठत्यसंशयम् ।
मोक्षमार्गेऽपि हि तथा भोगजम्बालमोहितः ॥११॥ टीका:-मायाजलं सत्यत्वेन मन्यमानः स बहिरात्मा-भोगतत्त्वः सभयः सोद्वेगः सन् , तत्रैव= मायोदकामभोगतत्त्वे निःसंशयं तथा तिष्ठत्येव यथा भोगरूपकर्दमे मोहमूढः सन् मोक्षमार्गेऽपि पदमपि पुरतो गन्तु न शक्नोतीति ॥१६॥
॥८४॥
Jain Education inte
For Private
Personal Use Only
www.jainelibrary.org