________________
सार
टीकाः-यस्य सम्यग्दृष्टेः प्रमातु भवेच्छा-विषयसुखविषयिणी लालसा विच्छिन्ना=विच्छेदमापना, अध्यात्म-6 तस्य भवेच्छाविच्छेदमापन्नस्य विशिष्टसम्यक्त्वसम्पन्नस्य, विरक्तस्य-वैराग्यवतो, विषयेषु प्रवृत्ति निकाचि
तकर्मोदयप्रभावतो भवति, तत एव कथ्यते, विरक्तस्य यत्र यत्र रतिभावस्तत्र सर्वत्र शुभवेद्यतो दृश्यते, सातवेदनीयकर्मण उदय एव मुख्य कारणं भवति, विशिष्टज्ञानदशास्थिताः सम्यग्दृष्टयो निकाचितभोग्या
वलिकर्मोदयेन सांसारिकविषयेषु बाह्यतो रमन्ते न तु मनसा ।।१४॥ ||८२||
-- अस्मिन् विषये आक्षेपकज्ञानतो भोगसान्निध्येऽपि न शुद्धिक्षयः
'श्रतश्चाक्षेपकज्ञानात् कान्तायां भोगसन्निधौ ।
न शुद्धिप्रक्षयो यस्माद्धारिभदमिदं वचः ॥१५॥ टीका:-'अतश्चाक्षेपकज्ञानात् 'रागवत्यामवस्थायां रममाणं मानसं, तत आक्षिपदाकर्षयद् विषयान् । प्रति सविवेकं ज्ञानं 'आक्षेपकज्ञान' तस्माद् , विशिष्टसम्यग् दृष्टीना ‘कान्तायां भोगसन्निधौ' कान्तानामकषष्ठीयोगदृष्टौ कामिन्यादिभोगोपभोगसामग्रयाः सान्निध्येऽपि 'शुद्धिप्रक्षयो न' वैराग्यादिरूपमानसिकनैर्मल्यस्य प्रकर्षेण क्षयो न भवत्यर्थाद् भोगस्य पाखें कायस्य सत्तायामपि मनस्तु मोझादौ रमते, योगदृष्टिसमुच्चये कान्तानामकषष्ठीयोग दृष्टौ भगवतो हरिभद्रसूरेरिदं वचोऽस्ति तदनेतनश्लोकेषु श्रूयताम् ॥१५॥
८२॥
in h
ominem
For Private & Personal use only
www.jainelibrary.org