________________
सार:
टीका:-'सत्यं' युष्माकं कथनं सत्यं यत् 'समग्रसामग्रीरूपभवस्वरूपविज्ञानजन्यभवनैर्गुण्यादिअध्यात्म-II
सत्त्वेऽपि वैराग्यकार्यरूपफलस्याऽभावोऽत्र-चतुर्थगुणस्थाने दृश्यते इत्येवं भवने कोऽपि-महाबलवान् , चारित्रमोहस्य चारित्रमोहनीयकर्मणो महिमा विद्यतेऽर्थात् , भवनैगुण्यदर्शनरूपकारणसत्तायामपि वैराग्य
कार्य न निष्पद्यते तत्र तेषां सम्यग्दृष्टिरूपप्रमातॄणामत्युग्रचारित्रमोहनीयकर्मण उदयः प्रबलप्रतिबन्धको||८||
ऽस्त्येव तथा च कार्य प्रति सकलकारणसत्वेऽपि कश्चित् प्रपलः प्रतिबन्धक उपस्थितो भवेत्तदा सर्व कारणानि सम्भूय कार्य न जनयन्त्येव तस्मान्नैयायिकैः प्रतिबन्धकाऽभावोऽपि कारणत्वेन गणितोऽस्ति, एवं च सम्यग्दृष्टिप्रमातृगा भवनैगुण्यदर्शनम् , ततो भवद्वेपो, विपयेष्वप्रवत्तिरपि च कारणानि माव्यानि परन्तु तेषां सम्यग्दृष्टीनां विषयेषु प्रवृत्तिरस्ति, भवनैगुण्यदर्शनसत्त्वेऽपि, अत्युत्कटवैराग्यं नास्ति, यतस्तत्र चारित्रमोहनीयकर्मणो वलवदुदयरूपः प्रतिबन्धको विद्यमानोऽस्ति ॥११॥ विशिष्टदशासम्पन्ने सम्यग्दृष्टिप्रमातरि वैराग्सम्भवः
दशाविशेषे तत्रापि न चेदं नास्ति सर्वथा ।
स्वव्यापारहताऽऽसङ्ग तथाच स्तवभाषितम् ॥१२॥ टी० ये सम्यग्दृष्टयः षष्ठीयोगदृष्टिप्राप्तिरूपाऽवस्थासम्पन्नाः सन्ति तेषु भवनैगुण्यदर्शनजन्यं मवेच्छानाशस्वरूपं वैराग्यं सम्भवत्येव विषयप्रवृत्ती सत्यामपि, तथाच
शिष्ट विशददशा
।।८।।
Jain Education Inter
Personal use only
www.jainelibrary.org